पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६) मू०२०। प्रथम काण्डम् भाषार्थ-(यः) जो पुरुष (सपत्नः) प्रतिपक्षी और (यः) जो (असपत्नः) प्रकट प्रतिपक्षी नहीं है (च) और (यः) जो (द्विपन ) द्वप करता हुछा (न:) हमको (शपाति) कोसे [क्रोशे] । (सर्वे ) सर (देवाः) विजयी महात्मा (तम्) उसको (धूर्वन्तु)नाश करें,(ब्रह्म)परमेश्वर, (धर्म) कवच रूप (मम) मेरे (अन्तरम्) भीतर है ॥ ४ ॥ भावार्थछान बीन करके प्रकट और अप्रकट प्रतिपक्षियों और अनिष्ट- चिन्तकों को (देवाः) शूरवीर विद्वान् महात्मा नाश कर डालें ! वह परब्रह्म सर्वरक्षक, कवच रूप होकर, धर्मात्माओं के रोम रोम में भर रहा है वही आत्म बल देकर युद्ध क्षेत्र में सदा उनकी रक्षा करता है ॥ ४॥ मन्त्र का उत्तरार्ध ०६।७५1१६ है॥ सूक्तम् २० ॥ १४ ॥ सोमो मरुतश्च देवताः।१ जगती,२-४ अनुष्टुप्॥ शत्रुभ्यो रक्षणोपदेशः-शत्रु ओं से रक्षा का उपदेश । अदारसद भवतु देव सोमास्मिन् यज्ञ मरुतो मुडता नः। मा ना विददभिभा मो अशस्तिर्माना विदद वृजिना वष्या या ॥ १॥ प्रदार-मृत् । भवतु । देव । सोम् । अस्मिन् । युज्ञे । मरुतः । मृडत् । न । मा। न । विदुत् । अभि-भाः। मो इति। प्रशस्तिः । मा। नः । विदुत् । वृजिना । हूयो। या । ॥१॥ ५-सपत्नः। १।६।२ । प्रतियोगी , शत्रुः । असपत्नः । अशत्रु :अप्र- कटशत्रुः । द्विषन् । द्विप अप्रांती-शतृ । छैपं कुर्वन् । शपाति । शप आक्रोशे- मेट् । शपेन् । देवाः । दीप्यमानाः। विजयिनः। शूराः । धूर्वन्तु । धुर्वी दिसायाम् । हिंसन्तु । नाशयन्तु । ब्रह्म। १।१०१४। परमेश्वरः । वमे । सर्वधातुभ्यो मनिन् । उ०४ । १४५ । इति वृष-मनिन् वृणोति श्राच्छादयति शरीरमिति । तनुत्रम् , सवर्था रक्षकम् । अन्तरम् । यदन्ते समीपे रमते । मन्त + रम- । अत्तरात्मा । प्राभ्यान्तरं मध्ये भवम् ।