पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१००) अथर्ववेदभाष्ये . सू० २०॥ ___ भाषार्थ-(देव)हे प्रकाश मय, (सोम) उत्पन्न करने वाले परमेश्वर ! [वह शत्रु] (अदारसृत्) डर का न पहुंचाने वाला अथवा अपने स्त्रीयादि के पास न पहुंचने वाला (भवतु) होचे, (मरुतः) हे [शत्रुओं के] मारने वाले देवताओं !. (अस्मिन्) इस (यशे) पूजनीय काम में (नः) हम पर । मृडत) अनुग्रह करो। (अभिभाः ) सन्मुख चमकती हुई, आपत्ति (नः ) हम पर ( मा विदत् ) न श्रा पड़े,और (मो=माउ) न कभी (प्रशस्तिः ) अपकीर्ति और (या) जो (द्वेप्या) वषयुक्त (वृजा) पाप बुद्धि है [वह भी] (नः)हम पर (मा विदत् )न श्रा पड़े॥१॥ भावार्थ -सब मनुष्य परमेश्वर के सहाय से शत्रुओं को निर्वल कर दें अथवा घर वालों से अलग रक्खें और विद्वान् शूरवीरों से भी सम्मति लेवे जिस से प्रत्येक विपत्ति, अपकीर्ति और कुमति हट जाय और निर्धिन अभीष्ट सिद्ध होवे ॥ १॥ मरुत् देवताओं के विजुली आदि के विमान हैं,इस पर वैज्ञानिकों को विशेष ध्यान देना चाहिये-ऋग्वेद १ । ८८ | १ । में वर्णन है। आ विझुन्मदिर्मरुतः स्वः रथेभिर्यात ऋष्टिमट्वि- श्वपर्णैः। आवर्षिष्ठया न इषा क्यों न पंतता सुमायाः ॥१॥ (मरुतः ) हे शूर महात्माश्रो ! (विधुन्मद्भिः) बिजुली वाले, ( स्व :) १-दारस्सृत् । दारजारौ कर्तरि णिलुक् च । वार्तिकम् । पा० ३! ३ । २० । इति द विदारणे-णिच-घञ्। णिलुक् च । स गतौ-णिचि क्विम् । दारं दरं भयं सारयतीति दारसृत् । न दारसृत् अदारसृत् अभयप्रापकः,अहानिकरः। अथवा दारयन्ति दुःखनि विदारयन्ति यास्ताः स्त्रियः। स्यादिगृहस्थाः।दार+सृ. क्किए । अगृहगामी। देव । हे दीप्यमान ! सोम । १ । ६ । २ । हे सर्वोत्पादक ' परमेश्वर ! यज्ञे । १।६।४। पूज्यकर्मणि यागे, अध्वरे । सरुतः । मृनो- रुतिः । उ०१।४। इति मृन प्राणत्यागे-उति । मारयन्ति नाशयन्ति दुष्टान् दुर्ग- धादिदुर्गुणान् वा ते मरुतः,देवाः। वायुः। ऋत्विजः-निध०३।१८। मरुत् हिरण्य- नाम-निघ० १ ।२। हे शूरवीरा देवाः । मृडत । मृड सुखने-लोट मृडयत, सुखयत । नः । अस्मान् [त्रिवारं वर्तते] मा विदत् । १५ १६ १। विद्ल