पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

on सू० २० । प्रथमं काण्डम् (१०१) अच्छी ज्वाला वाले [वा अच्छे विचारों से बनाये गये ] (ऋष्टिमद्भिः) दो- धारा तलवारों वाले [भागे-पीछे, दार्य-बायें, ऊपर-नीचे चलाने की कलाओं चाले] (रथेभिः) रथों से (आयात) तुम श्राश्रो, और (सुमायाः) हे उत्तम बुद्धि वाले ! (नः) हमारे लिये ( वर्षिष्ठया) अति उत्तम (इपा) अन्न के साथ ( A) पक्षियों के समान (आपातत) उड़ कर चले आओ। यो अ दर सेन्यो वधेोऽधायूनामुदीरते || akce. ss युवं तं मित्रावरुणावस्मद् यौवयतं परिः ॥२॥ यः । अद्य । सेन्यः । बुधः । मुघु-यूनाम् । उत्-ईरते। --- युवम् । तम् । मित्रावरुणौ । मुस्मत् । यवयतम् । परि ॥२॥ ___ भापार्य-(अध) अाज (अघायूनाम् ) धुरा चीतने वाले शत्रुओं की (सेन्यः) सेना का चलाया हुन्ना (यः ) जो (वधः ) शस्त्र प्रहार (उदीरते) उठ रहा है । ( मित्रावरुणी ) हे [ हमारे ] प्राण और अपान (युवम् ) तुम दोनों ( तम् ) उस [शस्त्र प्रहार] को (अस्मत्) हम लोगों से (परि) सर्वथा (यावयतम् ) अलग रक्यो ॥२॥ लाभे-लुङ । मालभताम्मा प्रामानु अभि-भाः । अभि, धर्षणे, श्राभिमुख्ये घा+भा दीप्ती-फिफ् । अभिभूय भाति दीप्यते । अभिभाः अभिभूतिः-निरु० माछा परोपद्रवः। आपत्तिः।मो।मा-उ । मैध । अस्तिः । शंसु स्तुती-क्तिन् । अकीतिः । वृजिना । वृजेः किच्च । उ०२ । ४७ इति वृजी वर्जने-इनच. स च कित्, टाप । यद्वा । अर्श प्रादिभ्योऽच । पा०५ । २। १२७ । इति वृजन- शल्यर्थ श्रच टाए च । घृजनं पापमस्यामस्तीति वृजना । वक्रा, कुटिला, पाप- बुद्धिः। प्या। ऋहलोण्यत् । पा० ३॥ १ । १२४ । इति द्विप अप्रीती-कर्मणि एयत् । द्वेषणीया, अनीता ॥ २-अद्य।१।९।११ वर्तमान दिने । सेन्यः । भवे छन्दसि । पा०४।४। ११० । इति सेना-यत् । सेनायां भवः । वधः । हनश्च वधः। पा० ३।३। ६७ । इनि हन हिंसागत्या:-अप , वधादेशः । हननसाधना, शस्त्रमहारः । अघा-