पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ( १०२) अथर्ववेदभाष्ये सू० २०॥ ___ भावार्थ-(मित्रावरुणौ) का अर्थ महर्षि दयानन्द सरस्वती ने [य॥२३] प्राण और श्रपान किया है । जो वायु शरीर के भीतर जाता है वह प्राण और जो वाहिर निकलता है वह अपान कहाता है । जिस समय युद्ध में शत्रु सेना श्रा दवावे उस समय अपने प्राण और अपान वायु को यथायोग्य सम रनकर और सचेत होकर शरीर में चल चढ़ाकर सैन्यक लोग युद्ध करें, तो शत्रु ओं पर शीघ्र जीत पावें ॥ २-श्वास के साधने से मनुष्य खस्थ और बलवान होते हैं । ३-प्राण और अपान के समान उपकारी और बलवान होकर योद्धा लोग परस्पर रक्षा करें। इतश्च यदमुतश्च यद् वुधं वरुण यावय । वि महच्छम यच्छ वरीयो यावया वुधम् ॥ ३ ॥ इतः । च । यत् । अमुतः । च । यत् । वधम् । वरुण। युवय । वि। महत् । शर्म । यच्छ । वरीयः । यवय । वधम् ॥ ३ ॥ भाषार्थ- (वरुण ) हे सय में श्रेष्ठ,परमेश्वर ! ( इतः च ) इस दिशा से (च) और (अमुतः) उस दिशा से ( यत् यत् ) प्रत्येक ( वधम् ) शत्रु यूनाम् । अघ पापकरणे-अच् । अघम् , पापम् । सुप आत्मनः क्यच् । पा०३ । १।। इत्यत्र । छन्दसि परेच्छायामपि वक्तव्यम् । वार्तिकम् । इति अघ-पयच् । क्याच् छन्दसि । पा० ३१२ । १७० इति उ प्रत्ययः । अश्वाघस्यात् । पा०७४। ३७ । इति प्रात्वम् । पापेच्छूनाम् । दुराचारिणाम् । उत्-ईरते। ईर गतौ । उद्गच्छति, उत्तिष्ठति । युवम् । युवाम् । भिवावरुणौ। १।३ । २, ३॥ मित्रश्च वरुणश्च । देवता द्वन्दे च । पा०६।३।२६ । इति पूर्व पदस्य पान आदेशः । प्राणापानौ । यावयतम् । यु मिश्रणामिश्रणयोः-एयन्तात् लोट । वियोजयतम् , पृथक् कुरुतम्। . ३-इतः। पञ्चम्यास्तसिल । पा० ५।३।७। इति इदम् - तसिल । अस्मात् स्थानात् । अमुतः । अदस्-तसिल पूर्ववत् । तस्माद् देशात् । यत् यत् । इति अव्ययद्वयम् । प्रत्येक घधं यः कश्चिद् भवेत् इत्यर्थे । वधम् । -