पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० २० ॥ प्रथमं काण्डम् । (१०३) प्रहार को (याचय) हटाये । (महत्)[अपनी ] पड़ी (शर्म) शरण को (वि)अनेक प्रकार से ( यच्छ) [हमें दान कर,और (वधम् ) [शत्रुओं के] प्रहार को (वरीयः ) बहुत दूर (यावय ) फैंक दे ॥ ३ ॥ भावार्थ-जो सेनापति ईश्वर पर विश्वास करके अपनी सेना को प्रयतपूर्वक शत्रु के प्रहार से बचाता और उन में वैरी को जीतने का उत्साह पढ़ाता है। वह शूरवीर जीत पाफर आनन्द पाता है ॥३॥ मन्त्र का पिछला थाधा ऋ० १० । १५२ । ५ 1 का दूसरा प्राधा है, यहां (महत् ) के स्थान में [ मन्योः । शब्द है ॥ शास इत्या महाँ अस्यमित्रसाहो अस्तृतः । न यस्य हुन्यते सखा न जीयते कदा चुन॥४॥ शासः । इत्या । महान् । असि । अमित्र-सहः । अस्तृतः । न । यस्य । हन्यते । सखा । न । जीयते । कुदा । चुन ॥ ४ ॥ . भाषार्थ--(इन्या) सत्य सत्य (महान् ) बड़ा (शासः) शासनकर्ता (अमि- प्रसाशनी को हराने हारा और (अस्तृतः) कभी न हारने हारा (असि) तू है । (यस्य) जिसका (सखा) मित्र (कदा चन) कमी भी (न) न (हन्यते) मारा जाता है और (न) न (जीयते ) जीता जाता है ॥ ४॥ . म० २ । शस्त्रप्रहारम् । वरुण । । ३।३। हे वरणीय, परमेश्वर ! यावय। म० २। वियोजय । महत् । ११ १०१४। विपुलं विस्तीर्णम् । शर्म । सर्व- धातुभ्यो मनिन् । उ०४।१४५। इति शू हिंसायाम् भनिन् । स्वशरणम् , सुखम् । दि । विशेषेण । यच्छ । पाघ्रामास्थाम्ना० । पा०७ । ३ । ७ । इति दाण- दाने-यच्छादेशः । देहि । वरीयः । ।२उस्तरम् विस्तीर्णतरम् , दूरतरम् ॥ ___-शासः । नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः । पा० ३।१ । १३४ । इति शाग्नु अनुशिष्टी-गचायच् । चितः । पा०६१ १ । १६३ । इति अन्तोदात्तः। शासकः, नियन्ता, घरणः । इत्था। सत्यनाम, निध० ३।१०। सत्यम् । महान् । १1१०1४। सर्वोत्कृष्टः। महाँसि । त्यत्र संहितायाम् ।