पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १०४ ) अथर्ववेदभाष्ये सू०२० । भावार्थ- वह परमात्मा (वरुण) सर्व शक्तिमान् शत्रुनाशक है इस प्रकार श्रद्धा करके जो मनुष्य प्रयत्नपूर्वक, श्रामिक . शारीरिक और मा. माजिक वल बढ़ाते रहते हैं वह ईश्वर के भक्त दृढ़ विश्वासी अपने शत्रुनों पर सदा जय प्राप्त करते हैं ॥ ४॥ . यह मन्त्र कुछ भेद से ऋ० १० ११५२ । १ में है ॥ सूक्तम् २१ ॥ १-४॥ इन्द्रो देवता । अनुष्टुप् छन्दः ८४ अक्षराणि ॥ राजनीतिस्वस्तिस्थापनोपदेशः-राजनीति और शान्ति स्थापन का उपदेश ॥ स्वस्तिदा विशां पत्ति हा विमृधो वशी। वृषेन्द्रः पुर एतु न: सोमपा अंभयंकरः ॥ १ ॥ स्वस्ति-दाः । विशाम् । पतिः । वृत्र-हा । वि-मृधः । वशी। वृषो । इन्द्रः। पुरः । एतु । नः । सोम-पाः । अभ्यम्-करः ॥१॥ भाषार्थ-(स्वस्तिदाः ) मंगल का देने हारा, (विशाम ) प्रजाओं का (पतिः ) पालने हारा (वृत्रहा ) अन्धकार मिटाने हारा (विमृधः) शत्रुओं दीर्धादटि समानपादे । पा०३ । ६ । इति नकारस्य रुत्वम् । आनोऽटिनिन्यम् । पा० : ३।३। इति अकारस्य अनुनासिकः । अमित्र-सहः । अमेद्धि पति चित् । उ०४१७४ । इति श्रम रोगे पोडने-इत्रच् । पह अभिभ-पचायच। चितः । पा० । ६।१।१६३ । इति अन्तोदात्तः । अमित्राणां शत्रूणां सौदा, अभिभविता। अस्तृतः।स्तृञ् हिंसायाम्-कर्मणि क्त ! अहिंसितः।न। निषेधो यस्य । वरुणस्य । हन्यते । सार्वधातुके यक् । पा०३ ११ । ६७ । इति कर्मणि यक् । हिंस्यते । अभिभूयते । सखा । समाने ख्यः स चोदात्तः । उ०४१३७ । इति समान +ख्या प्रसिद्धौ कथने च-इन् । टिलोपयलोपोसमानस्य सभावश्च । अनङ सौ । पा०७।१ । १३ । इति अनङ । मित्रम्, सुहृद् । जीयते। जि जये-पूर्ववद् यक् । अभिभूयते । कदा । कस्मिन् काले । चन । अपि ॥ १-स्वस्तिदाः । सावसेः उ०४।२६ । इति सुअस सत्तायाम्- - do-