पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - सू० २१ ॥ प्रयम काण्डम् (१०५) को (वशी ) वश में करने हारा (वृषा) महा बलवान् (सोमपाः) अमृत रस का पीने हारा (अभयंकरः ) अभय दान करने हारा ( इन्द्रः) बड़े ऐश्वर्य वाला राजा (नः ) हमारे (पुरः) श्रागे भागे ( एतु) चले ॥१॥ भावार्य-जो मनुष्य उपरोक्त गुणों से युक्त राजा को अपना अगुआ बनाते हैं, वे अपने सब कामों में विजय पाते हैं। २-वह जगदीश्वर सब राजा महाराजाओं का लोकाधिपति है उस को अपना अगुवा समझकर सब मनुष्य जितेन्द्रिय हो॥१॥ इस सूक्त में ऋग्वेद १० । १५२ । मन्त्र २-५ कुछ भेद के साथ हैं तिप्रत्ययः । ततः । त्रिपच । पा०३।२। ७६ । इति डुदाम दाने-क्किए । समासस्य । पा० ६ । १ । २२३ । इति अन्तीदात्तः। क्षेमप्रदः। विशाम् । विश प्रवेशे-क्किप् । विशः, मनुष्याः - निघ० २।३ । प्रजानाम् मनुष्याणाम् । पतिः ।।१।१ । पालकः, स्वामी । वृत्र-हा । स्फायितञ्चिधञ्चि । उ०२।१३ । इति घृत वर्तने-रक् । इति वृत्रः, अन्धकारः। शत्रुः । ब्रह्मभ्रूणवृत्रेषु क्विप् । पा० ३।२१८७ । इति हन हिंसागत्यो:-क्किए । शत्रुनाशकः । अन्धकार- निवारकः । वि-मृधः । वि + मृध हिंसायाम-क्विप् । विशेषेण हिंसकान् । शत्रून् । अनोभविष्यदाधमर्ययोः। पा०२।३।७० । इति (वशी) शब्देन सह द्वितीया, यथा (मां कामिन्यसः)१1३४।५ । वशी। वशोऽस्त्यस्य । अत इनिठनौ । पा० ५।२१ ११५ । इति वश प्रायत्तत्वे, स्पृहायाम्-इनि । वश- यिता । वृषा । १।१२ । १ । सुखस्य वर्षयिना, महावली । इन्द्रः । १।७। ' ३ । परमेश्वरः । राजा । जीवः । पुरः । पुरस्तात् , अग्ने । स्तु । इण-गतौ । गच्छतु , अग्रगामी भवतु । सोम-पाः। श्रातो मनिन्क्विनिव्वनिपश्च । पा० ३ १ २१७४ । सोम + पा पाने-विच । सोमस्य अमृतरसस्य पानशीलः । अभयम्-करः । मेघर्तिभयेषु नः । पा०३।२। ४३ । उपपदविधौ भयादि. ग्रहणं तदन्तविधि प्रयोजयति । इति वार्त्तिकेन । अभय + कृञ्-खच् । अरुद्वि- पद जन्तस्य मुम् । पा०६।३।६७ इति मुम् आगमः। अभयस्य रक्षणस्य जयस्य कर्ता ॥ 14