पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १०६ ) . अथर्ववेदभाष्ये सू० २१ ॥ वि ने इन्द्र मृधा जहि नीचा यच्छ इतन्यतः । अधमं गंमया तमो यो अस्माँ अभिदासति ॥२॥ वि। नः । इन्दु । मृधः । जहि । नीचा। यच्छु ।पूतभ्यतः। अधुमम् । गमय । तमः । यः । अस्मान् । अभि-दासति ॥२॥ ___ भाषार्थ-(इन्द्र) हे बड़े ऐश्वर्य वाले राजन् ! (नः) हमारे (मृधः ) शत्रु- ओंको (विमहि)मार डाल, (पृतन्यतः) और सेनाचढ़ाकर लानेहारों को (सीत्रा) नीचे करके (यच्छ) रोक दे ! (या) जो (अस्मान ) हमको (अभिदालति) हानि पहुंचाचे उसको (अधमम) नीचे (तमः ) अन्ध कार में (गमय) पहुंचा दे ॥२॥ " भावार्थ-१, न्यायशील, प्रतापी राजा अन्यायी दुराचारियों को परमे- श्वर के दिये हुये बल से सब प्रकार परास्त करके दबन्धीगृह में डालदे ॥ २-महा बली परमेश्वर को हृदयस्थ समझ कर सब मनुष्य अपनी कुवृ- त्तियों का दमन करें ॥२॥ वि रक्षो वि मृधौ जहि वि त्रस्य हर्न रुज । बि भन्युमिन्द्र वृत्रहन्नुमित्रस्याभिदासतः ॥ ३ ॥ वि । रक्षः । वि । वृधः । जहि । वि। वृषस्य । हनू इति । सुज। वि। मन्युस् । इन्द्र। वृत्र-हुन्। असिवस्य। अभि-दासतः॥३॥ - - -- • २-वि। विविधाम् । मृधः। म०१ । मृध हिंसायाम्-क्विप। मर्धयितॄन् । हिंसकान् , शत्रून । जहि । १।।३ | नाशय ।नीचा । सुपांसुलुक ।, पा० ७ । १ । ३६ । नीचैः शब्दात् सुगो डा प्रत्ययः, डित्त्वात् टिलोपः। नीचैः। पच्छ । १।१।३। नियमय, न्यग्भूतान् कुरु । पृतन्यतः । सुप प्रात्मनः क्यच । पा० ३११।। इति पृतना-क्यच् । कव्यध्धरपृतनस्यचि लोपः । पा० ७।४। ३६ । इति अकार लोपः। नदन्तस्य धातु संज्ञायाँ लटः शतृ । युद्धार्थ पृननां सेनाम् आत्मन इच्छतः शत्रून । अधमम् । अधस्+मप्रत्ययः,अन्त्य- लोपः। अतिनीचं । निकृष्टम् । गमय । गम्ल णिचि-लोट् द्विकर्मकः । प्रापथ तं शत्रुम । तमः । तमिर खेदे-असुन । अन्धकारम् । अस्मान, अभिदा. सति । व्याख्यापम् , १.. १६॥ ३ ॥