पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० २१ ॥ प्रथम काण्डम् . (१०७) भाषार्थ--(पक्षः-रक्षांसि) राक्षसों और (मृधः) हिंसकों को (वि वि) सर्वथा (जहि) र मार डाल, (वृत्रस्य) शत्रु के (हनू ) दोनों जावड़ों को (विस्त्र) तोड़ दे (वृत्रहन् ) हे अन्धकार मिटाने हारे (इन्द्र) बड़े ऐश्वर्य वाले राजन् ! (अभिदासतः) चढ़ाई करने हारे ( अमित्रस्य) पीडाप्रद शत्रु के (मन्युम् ) कोप को (वि-विरुज) भंग करदे ॥ ३ ॥ भावार्य-२, राजा को पुरुपार्थो होकर शत्रुओं का नाश करके और प्रजामे शान्ति फैलाकर आनन्द भोगना चाहिये ।। -सर्वरक्षक परमेश्वर के प्रताप से मनुष्य अपने बाहिरी और भीतरी शत्रुश्यों को निर्यल कर ॥ ३॥ अपेंन्द्र द्विपतो मनोऽप जिज्यासत्तो वधम् । वि मुहच्दर्म यच्छ वरीयो यावया वधम् ॥ ४ ॥ अम्। इन्द्र । द्विपतः । मनः । अप। जिज्यासतः ! बुधम् । वि । महत् । शमै । युच्छ । वरीयः । युवयु । बुधस् ॥ ४ ॥ ___ भावार्थ--(इन्द्र ) है बड़े ऐश्वर्य वाले राजन् (निपतः ) वैरी के (मनः) मन फो(अप-अपमृत्य) नोड़कर, और (जिज्यासतः) [हमारी] श्रायु की हानि ३-रक्ष रक्ष पालने-अमुन् । रक्षो रक्षिनव्यमस्मात्-निरु०४ । १८ । जानायकवचनम् । राक्षतम् । शत्रुम् । वि । विशेषण, सर्वथा । मृधः । म० २ मयिनन् , हिंसकान । जहि । म०२ । नाशय । वृत्रस्य । म०१ । शत्रोः । हन । स्वृस्तिहि० । उ० १।१०। इति हन वधे-उ प्रत्ययः । हन्ति कठोर- द्रव्यादिकपिनि मनुः । कपोलद्रयोयरिमुखभागी । रुज । रुजो भङ्ग तुदादिः। भारधि। विदारय । वि-विरुज । सन्युम् । १।१०११-क्रोधं, कोपम् । . वृत्र-हन् । म०१ हे अन्धकारनाशक ! अभिधस्य । १ । १६ । २। पीङ- कस्य. शनीः । अभि-दायतः । दसु उत् क्षेपे-शतृ । उपक्षपयतः, उत्-क्षेपण- शोलस्य ॥ ४-सप । पापकृत्य , तिरस्कृन्य । द्विषतः। द्विप अप्रीती-शतृ । अप्रीति- - - -