पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०८) अथर्ववेदभाष्ये । सू० २१ । चाहने हारे शत्रु के ( वधम् ) प्रहार को (अप=अपकृत्य ) छिन्नभिन्न करके (महत् शर्म) [अपना] विस्तीर्ण शरण (वियच्छ ) [ हमै ] दानकर, और ( वधम् ) [शत्रु के ] प्रहार की ( वरीयः) बहुत दूर (थावय) फेंक दे ॥४॥ भावार्थ-परमेश्वर के विश्वास से मनुष्य अपने पुरुषार्थ और बुद्धि यल से शत्रु को निरुत्साही करके विजयी होवें ॥४॥ टिप्पणी-पिछले प्राधे मन्त्र के लिये १ । २० । ३ । देखो। इति चतुर्थोऽभुवाकः ॥ करस्य शत्रोः। मनः। ॥ १।२ । अन्तःकरणं हृदयम् श्रात्मवलम् । जिज्या- सतः। धातोः कर्मणः समानकर्तृकादिच्छायाम् । वा० । पा० ३।१।७। इति ज्या वयोहानौ-सन् प्रत्ययः । सन्यडोः। पा०६।१181 इति द्विर्वचने हलादिः शेषे हस्वे च कृते । सन्यतः। पा० ७१ ४।७८ । इति अभ्यासाकारस्य इत्वम् । सप्तन्तस्य धातुसंज्ञायां लटः शतृ । वयोहानिमिच्छतः, अस्मान् जेतु- मिच्छतः पुरुषस्य । वधम् । १ ।२०।१ । प्रहारम् । अन्यद व्याख्यातम् । १। २०।३॥