पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० २२ । प्रथम काण्डम् । (१०८) - अथ पञ्चमोऽनुवाकः ॥ सूक्तम् २२ ॥ १-- ॥ सूर्यो देवता ॥ अनुष्टुप् छन्दः ॥ रोगनाशापदेशः-रोग नाश के लिये उपदंश । अनु सूर्य मुदयतां हृदयोती हरिमा चं ते । गो रोहितस्य वर्णन तेनं त्वा परिदध्मसि ॥ १॥ . अनु'। सूर्यम् । उत् । अयताम् । हुत्-योतः। हरिमा। चाते। गो:। रोहितस्य । वर्णेन । तेन । त्वा । परि । दुधमुसि ॥१॥ भापार्य--- () तेरे ( हद्-द्योनः ) हद्य की सन्ताप [ चमक ] (च) और (हरिमा ) शरीर का पीलापन (सूर्यम् अनु) सूर्य के साथ साथ ( उद्- श्रयताम् ) उड़ जाये। (रोहितस्य ) निकलते हुये लाल रंग वाले ( गोः) सूर्य के (तन) प्रसिद्ध (वर्णन ) रंग से (त्वा) तुझ को (परि ) सब प्रकार से (दध्मसि ) हम पुष्ट करते हैं ॥ १ ॥ भावार्थ-प्रातः और सायं काल सूर्य की किरणें तिरछी पड़ने से रक्त घर्ण दानती हैं, और वायु शीतल, मन्द, सुगन्ध चलता है । उस समय मान- सिक और शारीरिक रोगी को सद्वैद्य वायु सेवन और औषधि सेवन करावें, ma- १-मनु । अनुलक्षणे । पा० ११४।४। लक्षणेऽर्थे अनोः कर्मप्रवच- नीयत्वम् । कर्मप्रवचनीययुक्त द्वितीया । पा०२।३।८। इति सूर्य शब्दस्य द्वितीया । सक्षीकृत्य । सूर्यम् । १।३।५। लोकप्रेरकम् । आदित्यम् । उत्+