पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - - - सू० २२ । प्रथमं काण्डम् ( १९९) भाषार्थ-(रोहितैः) लाल (वणे) रंगों के साथ (त्या) तुझको (दीर्घायु- स्वाय) चिर काल जीवन के लिये (परि) सय प्रकार से (दध्मसि) हम पुष्ट करते हैं । ( यथा ) जिस से (अयम् ) यह (अरपाः ) नीरोग (असत् ) हो जाये, (अथो) और (अहरितः) पीले वर्ण रहित (भुवत् ) रहे ॥ २ ॥ भावार्थ-- सद्वैद्य और कुटुम्बी लोग रोगी को प्रातः सायम् वायु सेवन और औषधि सेवन कराकर स्वस्थ करें कि रुधिर संचार से उसका शरीर रक्त वर्ण हो जाय और ज्वर, पीलिया आदि रोग का पीलापन शरीर से जाता रहे ॥२॥ या रोहिणोदेवत्या ३ गावो या उत रोहिणीः । रूपंरूपं वयोवयस्ताभिष्ट्वा परि दध्मसि ॥ ३ ॥ याः । रोहिणीः । देवत्याः। गावः । याः। उत । रोहिणीः । रूपस्-रूपम् । वयः-वयः । ताभिः । त्वा। परि । मसि ॥३॥ भाषार्थ-(याः) जो (देयत्याः ) दिव्य गुण युक्त (रोहिणीः) स्वास्थ्य उत्पन्न करने वाली प्रोपर्धे ( उत) और (याः) जो (रोहिणीः) लाल वर्ण वाली (शावः) दिशायें हैं। (ताभिः) उन सव के साथ (त्वा) तुझको (रूपम् २-त्वा । त्वांरोगिणं। रोहितः । म० १ । सोहितः, रक्तः वर्णैः । म०१ । रङ्गैः । रजनैः। दीर्घायुक्त्वाय । दीर्घ-श्रायुत्वाय । छन्दसीणः । उ० १२॥ इण गतौ-उण . भोघे त्व प्रत्ययः । चिरकालजीवनाय। परिदध्मसि । म० ११ सर्वतः पोपयामः । भरपाः । सर्वधातुभ्योऽसुन् । उ०४ । १६ । इति- रप लप कथने-असुन् । रपी रिप्रमिति पापनामनी भवतः-निरु० ४ । २१ । अपापः, नीरुजः , नीरोगः । असत् । अस सत्तायाम्-लेट् । भवेत् । अयो। प्रथ--उ । तदनन्तरम् एव । अहरितः । दृश्याभ्यामितन् । उ०३ । १३ । इति न+हन हरणे--इतन् । पीतवर्णरहितः । भुवत् । भूसत्तायाम्-लेट । भवेत् ॥ ३-रोहिणीः । रुहेश्च । उ० २।५५ 1 इति रुह उद्भवे-इनन् । षिद्गौ- रादिभ्यश्च । पा०४।१।४१ । इति गारादित्वात् जाए। धा छन्दसि । पा०