पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२) अथर्ववेदभाष्ये सू० २२ । रूपम् ) सब प्रकार की सुन्दरता और (वयः वयः) सब प्रकार के बल के लिये (परि दध्मसि ) हम सर्वथा पुष्ट करते हैं ॥ ३ ॥ भावार्थ-जब सूर्य की किरणों से दिशाये रक्त वर्ण दिखायी देती हैं तब प्रातः सायं दोनों समय सध रोगी को सुपरीक्षित औषधों और यथा- योग्य वायु सेवन से खस्थ करके सब प्रकार से हृष्ट पुष्ट और वलवान करें ॥३॥ सुकेषु ते हरिमाणं रोपणाकासु दध्मसि । अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ॥ ४ ॥ मुकेषु । तें । हुरिमाणम् । रोपणाकाम । मसि । अथो इति । हारिद्रवेषु । ते । हुरिमाणम् । नि। ध्मसि ४॥ भाषार्थ- (सुकेषु) उत्तम उत्तम उपदेशों में और (रोपणाकालु) लेप आदि क्रियाओं में (ते) तेरे (हरिमाणम् ) सुख हरने वाले शरीर रोग को (दध्मसि) हम रखते हैं। (अथो) और भी ( हारिद्रवेषु ) रुचिर रसों में (ते)तेरे (हरि- माणम् ) चित्त विकार को (नि) निरन्तर (दध्मसि) हम रखते हैं ॥ ४ ॥ ६।१ । १०६ । इति जसि पूर्वसवर्णदीर्घः। रोहयन्ति जनयन्ति स्वास्थ्यं ता रोहिण्यः, ओषधयः । देवत्याः । भवे छन्दसि । पा०४।४।११० । इति देवता-यत् । दिव्यगुणयुक्ताः । गावः । स्त्रीलिङ्गम् । दिशाः । रोहिणीः । वर्णादनुदात्तात् तो नः । पा०४।१।३६। इति रोहित-कीप, तकारस्य नकारः। जसि पूर्वसवर्णदीर्घः । रोहिण्यः, लोहितवर्णाः प्रातः सायंकालभवाः । रूप-रूपम् । नित्यवीप्लयोः । पा० ।।१।४। इति द्विर्वचनम् । सर्वसौ. न्दर्येण । सर्वसौन्दर्याय । वयः-वयः । वय गतौ-असुन् । वीप्सयां द्विर्वचनम् । कृत्स्नेन यौवनेन, सर्वेण सामर्थ्यणा । सर्वसामर्थ्याय । ताभिः । गोभिश्च रोहिणीभिश्च ॥ . ४-सुकेषु । अन्येष्वापि दृश्यते । पा०३।२।१०१ । इति सु०+के+शब्दे, यता, कच दीप्तौ-ड । उत्तमेषु शब्देषु। उपाय कथनेषु । हरिमाणम् । म० १ ।