पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० २३ । प्रथमं काण्डम् ( १९३) भावार्थ-सद्वैद्य बाहिरी शारीरिक रोगों को यथायोग्य ओषधि और लेप आदि से, और भीतरी मानसिक रोगों को उत्तम उत्तम ओषधि रसों से नाश करके रोगी को खस्थ करें॥४॥ यह मन्त्र ऋ० १ । ५७ । १२ । में कुछ भेद से है, वहां (सुकेषु) के स्थान में [शुकेषु] है । और सायण भाष्य में भी [शुकेषु] माना है। परन्तु तीनौ अथर्व- संहिताओं में (सुकेषु) पाठ है वही हम ने लिया है। सायणाचार्यने [शुक] का अर्थ तोता पक्षी और (रोपणाका)का [काष्ठशुक] नाम हरिद्वर्ण पक्षी अथर्ववेद में और [ शारिका पक्षी विशेष ] अर्थात् मैना ऋग्वेद में, और (हारिद्रव) का अर्थ [गोपीतनक नाम हरिद्वर्ण] [पक्षी] अथर्ववेद में,और [हरिताल का वृक्ष] ऋग्वेद में किया है इस अर्थ का यह आशय जान पड़ता है कि रोग विशेपो में पक्षी विशेषों को रोगी के पास रखने से भी रोग की निवृत्ति होती है । सूक्तम् २३ ॥ १-४॥ ओषधिदेवता । अनष्टप् छन्दः ॥ महारोगनाशोपदेशः-महारोग के नाश के लिये उपदेश । नक्तं जातास्योषधे रामे कृष्णे असिनि च । इदं रजनि रजग्न किलास पलितं च यत् ॥ १॥ रोग जनितं हरिद्वर्णम् , सुखहरणशीलं रोगं शारीरिक हार्दिकं वा । रोपणा- कासु । रोपण-आकासु । रुह प्रादुर्भाचे , णिच-ल्युट , हस्य पः । व्रणरोगे. मांसाकुरजननार्थक्रियादिकं इति रोपणम्, ततः, आ+कम कान्तौ-ड ॥ "रोपणं समन्तात् कामयन्ति तासु क्रियासु लिप्तास्वोषधिषु "-इति श्रीमद् दयानन्द- भाष्यम् ऋ०१।५०१ १२ । दध्मसि । म० । १ । वयं धारयामः,स्थापयामः । हारिद्रवेषु । वसिपियजि० । उ० ४ । १२५ । इति हृञ् हरणे-इञ् । हरति रोगमिति हारिः, रुचिरः, मनोहरः । ऋदोरप् । पा०३ । ३१५७ । इति द्र द्रनगो सवणे-अप् । इति , द्रवः, रसः। रुचिररसेषु । नि । नियमेन ॥ 15