पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४) अथर्ववेदभाष्ये सू० २३ । नुक्त म्-जाता । असि । श्रोषधं । राम कृष्ण। असिक्ति । च । इदम् । रजनि । रजय । किलासम् । पंलितम् । च । यत् ॥१॥ ___ भाषार्थ---(प्रोषधे) हे उष्णता रखने हारी, औषधि तू (नक्तंजाता ) रात्रिमें उत्पन्न हुई ( असि ) है, जो तू (रामे) रमण कराने हारी (कृष्ण) चित्त को खींचने हारी, (च) और (असिक्ति) निबन्ध [पूर्ण सार वाली है। (रजनि) हे उत्तम रंग करने हारी! तू (इदम्) यह (यत्) जो (किलासम्) रूप का विगा. इने हारा कुट आदि (च) और (पलितम्) शरीर का श्वेतपन रोग है [उसको] (रजय) रंगदे ॥ १ ॥ भावार्थ-सद्वैध उत्तम परीक्षित औषों से रोगों की निवृत्तिकरे ॥६॥ १-रात में उत्पन्न हुई ओपधि से यह श्राशय है कि प्रोपर्धे, गैहूँ, जौ, चा. चल आदि अन्न, और कमल आदि रोगनिवर्तक पदार्थ, चन्द्रमा की किरणों ले पुष्ट होकर उत्पन्न होते हैं। -- - १-नक्तम्-जाता। नज हियि-त । नजते लन्जां प्राप्नोति अस्याम् । यद्वा । नक्ष नाशने का नक्कयति नाशयति प्रकाशम् इति नक्तं रात्रिः । जनी प्रादु- र्भावे-क्ता रात्रौ जाता उत्पन्ना। अज्ञातजन्मा। ओयधे । ओपो पाको धीय. तेऽस्याम् , ओप+ डुधा धारणपोपणयोः कर्मण्यधिकरणे च । पा०३।३।३। इति कि प्रत्ययः । ओषधय ओषद् धयन्तीति वा दोपं धयन्तीति वा-निरु०६। २७ । श्रस्यार्थ:--ओपेत् शरीरे दहद् रोगजातं धयन्ति पियन्ति नाशयन्ति । श्रोपति दाहके ज्वरादौ पना धयन्ति पिवन्ति रोगिण दाहोपशमनाय । पक्षद्वये, ओपत् + धेट पाने-कि । अथवा दोपंवातपित्तादिकं धयन्तीति वा । दोष+ धेट- कि। पृपोदरादित्वाद् दलोपः । हे रोगनाशकद्रव्य! । रामे । रमु मोडायाम् णिच वा-घञ् । टाप् । रमते रमयति चेति रामा, हे रमणशीले , रमणकारिणि, सुखप्रदे। कृष्णे । कृषेवणे । उ०३।४। इति बाहुलफात् वर्ण विनापि । कृप आकर्षणे-नक । टाए । कर्पति श्रोनन्दयति चित्तानि खमनोहरगुणेन । यद्वा , कर्षति वशीकरोति रोगान् सो कृष्णा । हे आकर्पणशीले । असिना । अश्चिय: सिभ्यः क्तः। उ०३ । इति पिञ् बन्धने-क । अथवा । पो अन्तकर्मणि-क नजसमासः । छन्दसि नमित्येके । वार्तिकम, पा०४।१।३६ । इति असिव-