पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० २३॥ - - - -- ग्रंथम काण्डम् । (१९५ ) २-इसी प्रकार मनुष्यों को गर्भाधान क्रिया रात्रि में करनी चाहिये ।। ३-ओपधि श्रादि मूर्तिमान पदार्थ पांच तत्त्वों से बने हैं तो भी उनके भिन्नर आकार और भिन्न २ गुण हैं, यह मूल संयोग वियोग क्रिया ईश्वर के अधीन है. वस्तुतः मनुष्य के लिये यह कर्म रात्रि अर्थात् अंधकार वा अशान में है। ४-प्रलय रूपी रात्रि के पीछे, पहिले अन्न आदि पदार्थ उत्पन्न होते हैं फिर मनुष्य प्रादि की सृष्टि होती है ॥ १ ॥ किलास च पलितं च निरितो नाशया पृषत् । आ स्वा स्वो विशतां वर्ण : परी शुक्लानि पातय ॥२॥ किलासम् । च । पलुितम् । चानिः । इतः । नाशय। पृषत् । मा। त्वा । स्वः। विशताम्। वर्णः । परी । शुक्लानि। पातय ॥२॥ भापार्य-[हे औषधि !] (इतः) इस पुरुष से (फिलासम् ) रूप विगा- इने वाले कुष्ठ आदि रोगको (च) और (पलितम् ) शरीर के श्वेतपन (च) और (पृपत् ) विकृत चिन्ह को ( निर्णाशय ) निरन्तर नाश करदे । (सम्वर्णः)[रोग डाए , तकारस्य नः । असिता असिनो । हे नबद्धशक्त , अखंडवी, पूर्णसार- युक्तं । रजनि । रजेः प्रयुन् । उ० २ । ७६ । इति रन्ज सगे-प्युन , स्त्रियां टीम् । रज्जयतीति रजनी । दै सुरञ्जनशीले! रजय । रन्ज रागे , नकारलोपः रुजय, स्वाभाविकरागयुक्तं कुरु । किलासम् । क्लीवलिंगम् । किल प्रेरणे, फ्रीड़े-क। कर्मण्यगा । पा० ३।२।१। किल + असु क्षेपणे-श्रण । किलं वर्ण नस्यति तिपति विकृतं करोतीति तत् किलासम् । वर्णदूपकम् सिध्मम् । फुष्ट- रोगादिक । पलितम् । फलेरितजादेश्च पः। उ०५ । ३४ । इति फल भेदने निप्पती चइतच , फस्य पत्वम् । फलति निष्पन्न पक्वमिव भवतति पलितम्। अथवा पल गतौ रक्षणे च-इतन् । शरीरश्वेततारोगः। यत् । अत् किश्चित् ।। २-किलासम् । म०१ वर्णविकारकरं कुष्ठादिरोगम् । पलितम् । म० १ । शरीरश्येततारोगम् । निर् । निरन्तरम् । इतः । अस्मात् पुरुषात् ।