पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११६) अथर्ववेदभाष्ये सू० २३ । का] अपना रंग (त्वाम् ) तुझ में [ोपधि में] (श्राविशनाम् ) प्रविष्ट हो जाय और (शुक्लानि).[उसके] श्वेत चिन्हों को (परा पातय) दूर गिरादे ॥२॥ भावार्थ-सद्वैध की उत्तम श्रोपधि से रोगी के शरीर का बिगड़ा हुआ रूप फिर यथापूर्व सुन्दर रुचिर और मनोहर हो जाता है ॥ २ ॥ असितं ते लयनमास्थानमनितं तव ॥ असिन्यस्योषधे निरितो नांशया प्रपन् ॥ ३॥ असितम् । ते । म-लयनम् । श्रा-स्थानम् । असितम् । तव। असिनी । असि । ओषधे । निः । द्रुतः । नाशय । पृफ्ता॥ भाषार्थ-(ओपधे) हे ओपधि ! (ते) तेरा (प्रलयनम्) लाभ (असिनम् ) निर्बन्ध वा अखंड है, और (तव) तेरा (प्रास्थानम् । विश्राम स्थान (असिनम् ) निर्वन्ध है , (असिनो असि) और तू निर्बन्ध । सारवाली ] है, (इतः) इस पुरुष से ( पृपत्) [विकृत] चिन्ह को ( निर्णाशय ) सर्वथा नाश कर दे ॥३॥ भावार्थ--सवैद्य विचार करे कि यह प्रोषधि पूर्ण लाभयुक्त है यथायोग्य नाशय । णश प्रदर्शने-णिच् । विनष्टं कुरु, बानय । पृषत् । वर्तमाने पृषद्- वृहन्महत् । उ० २।४। पुत्र सेके हिंसने च-अति । विकृनचिन्हम् । त्वा । त्वाम् । औषधिम् । स्वः । स्वन शन्दे-ड । स्वकीयः, प्रान्मीयः । प्रा+विशताम् । प्रविशतां , व्याप्नोतु : वर्णः ।। २२ । १ । रुपम् । शुक्लानि । ऋजंन्द्रामचन्न । उ० २ १६ । इति शुच शौच-रन् । रस्य लः । श्वेतानि श्येतानि सितानि चिन्हानि । परा+पात्य । पत, पिच । दूरं प्रेरय ।। ३-असितम् । प्रचिघृसिभ्यः क्तः । उ०३ । ८६ । इति पिञ् बन्धने-क्ता अथवा । पो अन्तकर्मणिनाशने-क्त । नभमासः। अबद्धम् , अखण्डिनम् । कृषणवर्णम् इति सायणः । प्र-लयनम् । प्रनलोङ, श्लेपे, प्राप्तौ-ल्युट् । प्रापणं, प्राप्तिः,लाभः । प्रा-स्थानम् । श्राइ+ठा गतिनिवृत्ती-ल्युट चिनाम-