पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० २३ । प्रथमं काण्डम् । ( १९७) स्थान में उत्पन्न हुई है और सब अंशों में सारयुक्त है, ऐसी ओषधि के प्रयोग से रोग निवृत्ति होती है ॥ ३ ॥ अस्थिजस्य किलासरय तनूजस्य च यत् त्वचि । दूप्या कृतस्य ब्रह्मणा लक्ष्म श्वेतर्मनीनशम् ॥ ४ ॥ अस्थि जस्य' । किलासस्य । तनू-जस्य । च । यत् । त्वचि । दूध्यो । कृतस्य । ब्रह्मणा। लक्ष्म । श्वे तम् । अनीनशम् ॥४॥ ___ भाषार्थ-(दूप्याकृतस्य अस्थिजस्य तनूजस्य च किलासस्य यत् श्वेतम् लक्ष्म त्वचि अस्ति तत् ब्रह्मणा अहम् अनीनशम्-इत्यन्वयः)। (दूष्या) दुष्ट क्रिया से (कृनस्य) उत्पन्न हुये, (अस्थिजस्य) हड्डी से उत्पन्न हुये (च) और (तनूजस्य) शरीर से निकले हुये (फिलासस्य ) रूप बिगाड़ने हारे, कुष्ट श्रादि रोग का (यत्) जो ( श्वेतम् ) श्वेत (लक्ष्म) चिन्ह ( त्वचि ) त्वचा पर है | उसको ] (ब्रह्मणा ) वेद विज्ञान से (अनीनशम् ) मैंने नाश कर दिया है ॥ ४ ॥ भावार्थ--भारी रोग दो प्रकार के होते हैं एक (अस्थिज ) हड्डी से उत्पन्न होने वाले अर्थात् भीतरी रोग जो ब्रह्मचर्य के खंडन और कुपथ्य भोजन आदि के कारण मजा और वीर्य के विकार से हो जाते हैं, और दूसरे (तनुज) स्थानम । तव । त्वदीयम् । असिनी।म० १ । अवद्धा, सारवती । श्रोषधे। म. १ । हे रोगनाशकद्रव्य !! अन्यत् सुगमं व्याख्यातंच । ४-अस्थि-जस्य । असिसजिभ्यां क्थिन् । उ० ३ १५४ । इति असु क्षेपण-क्थिन् । अस्थत क्षिप्यते शरीरे तत् अस्थि, शरीरस्थ सप्तधातुमध्ये धातुविशेष ; कीकसम् । ततः। पञ्चम्यामजातौ । पा०.३ 118 । इति जनी प्रादुर्भावे- ड प्रत्ययः । अस्थनो जातस्य मजाधातोः। किलासस्य.। म०१। वर्णनाशकस्य कुष्ठरोगादिकस्य । तन-जस्य । तन्वाः शरीरात् जायते, पूर्ववत् तनू+जनी-ड। शरीरजातस्य । यत् । लक्ष्म । त्वचि । तनोरनश्चवः । उ० २। ६३ । इति तनु विस्तारे-चिक प्रत्ययः, अन भागस्य वकारश्च । तन्यते विस्ती-