पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० २४ प्रथम काण्डम् ( १९८) भाषार्थ-(सुपर्णः) उत्तम रीति से पालन करने हारा, वा अति पूर्ण परमेश्वर ( प्रथमः ) सब का श्रादि (जातः ) प्रसिद्ध है। (तस्य) उस [पर- मेश्वर ] के (पित्तम् ) पित्त [बल] को, [ हे औषधि !] ( त्वम् ) तूने (आसिथ) पाया था । (तत्) तब (युधा ) संग्राम से (जिता) जीती हुयी (आसुरी) असुर [प्रकाशमय परमेश्वर] की माया [प्रक्षा पा धुद्धि ] ने (वनस्पतीन् । सेवा करने वालो के रक्षा करने हारे वृक्षों को (रूपम् रूप (चक्र)किया था ॥१॥ भावार्थ--सृष्टि से पहिले वर्तमान परमेश्वर की नित्य शक्ति से ओषधि अन्न आदि में पोपण सामर्थ्य रहता है। वह (आसुरी) परमेश्वर की शक्ति (युधा जिता) युद्ध अर्थात् प्रलय के अन्धकार के उपरांत प्रकाशित होती है , जैसे अन्न, और घास पात आदि का बीज शीत और ग्रीष्म ऋतुओं में भूमि के भीतर पड़ा रहता और वृष्टि का जल पाकर हरा होजाता है ॥१॥ - - १-तु-पर्णः । धापवस्यज्यतिभ्यो नः । उ० ३। ६ । इति सु+पृ पालन- पूरणयोः-न । शोभनपालनः , शोभनपूरणः परमेश्वरः । जातः । प्रादु- भूतः। प्रसिद्धः। प्रथमः।१।१२।१ । प्रायः , अग्रिमः , उत्तमः । पित्तम्। अपि + देङ पालने , दो छेदने वा-क । अच उपसर्गात् तः । पा०७।४।४७ । इति तादेशः, अपेरल्लोपः । अपि अवश्यं दयते पालयति सुगुणान् , अथवा यति नाशयति दुर्गुणान् तत् पित्तम् । वीर्यम् अथवा शरीरस्थधातुविशेषः । तत्पर्यायः तेजः, उपमा, अग्निः । तस्य कर्माणि । “पाचकं पचते भुक्त शेषाग्निबलवर्धनम् । रसमूत्रपुरीपाणि विरेचयति नित्यशः" ॥१॥ इति शब्दकल्पद्रमे । मासिथ। अस दीप्तिग्रहणगतिपु-लिट् । त्वं गृहीतवती प्राप्तवती । तत् । तदा। आसुरी । १।१०।१। असुरस्य इयम् । मायायामण । पा० ४ । ४ । १२४ । इति असुर-अण् । टिड्ढाणमवयसः । पा०४।१।१५। इति डीप । माया प्रज्ञा-निघ०३१६। असुरस्य दीप्यमानस्य परमेश्वरस्य माया प्रशा। युधा। युध संप्रहारे-क्षिप् । युद्धन संग्रामेण विघ्ननिवारणेन । जिता । प्राप्तपरा. जया । वशीकृता रूपम् । १।११। आकारम् । सौन्दर्यम् । चक्र ।