पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(. १२०) अथर्ववेदभाप्ये मू० २४ । टिप्पणी--(अपुर) शब्द के लिये १ । १०।१ और (बासुरी) के लिये ७।३९ । १ । देखो । हे ओपधि ! त रात्रि में उत्पन्न हुई है। ऐसा, १।२३।१ में पाया है । ऋग्वेद १० । १२६ । ३,में कहा है। तम आसीत् तमसागूढमनेऽप्रके तंसलिलं सर्वमा इटम्। पहिले [प्रलय काल में] अन्धकार था , और यह सब अन्धकार से ढका हुआ चिन्हरहित समुद्र था। आसुरी चक्रे प्रथमेदं किलासभेपजमिदंकिलासनाश- नम् । अनौनशत् किलासं सरूपामकरत् त्वचम् ॥२॥ मासुरी । चुके ।प्रथमा । इदम्। किलास-भे पुजम् । हुदम् । किलास-नाशनम् । अनीभशत् । किलासम् । स-रूपाम् । अकरत् । त्वचम् ॥२॥ भाषार्थ-(प्रथमा ) प्रथम प्रकट हुई (आसुरी) प्रकाशमय परमेश्वर की माया [बुद्धि वा ज्ञान] ने (इदम् ) इस [वस्तु] को (किलासभेषजम् ) रूपनाशक महा रोग की ओपधि और (इदम् ) इस वस्तु] को ही (किलासना- शनम् ) रूप विगाड़ने वाले महारोग की नाश करने हारी (चक्र) बनाया। [उसने] [ईश्वर मायाने] (किलासम्) रूप बिगाड़ने वाले महारोग को (अनी- नशत्) नाश किया और (त्वचम् ) त्वचा को ( सरूपाम) सुन्दर रूप वाली (अकरत ) बनादिया ॥ २ ॥ डुकम करणे-लिट् । कृतवती , दत्तवती । वनस्पतीन् । १ । ११ । ३ । वनानां सेवकानां पालकान् । वृक्षान सृष्टिपदार्थान् , इत्यर्थः ॥ १ ॥ २-मासुरी । म०१ । प्रकाशमयपरमेश्वरस्य माया प्रता! चक्र । म० १ । कृतवती' प्रथमा । म० १। आदिभूता । इदम् । प्रसिद्धम । उप- स्थितम् । किलास-भेषजम् । किलासम् १।२३।१ । किल+असु क्षेपणे-अण। भिपजो वैदास्येदमिति प्रण निपातनात् एत्वम् यद्वा, भेपं भयं रोगं जयतीति जि-ड-1 रुपनाशकस्य महारोगस्य औषधम् । किलास-नाशनस् । कृत्य- - -