पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूधर्म काण्डम् (१२१) भावार्थ-(आसुरी) प्रकाश स्वरूप परमेश्वर की शक्ति से प्रलय के पश्चात् अनेक विनों के हटाने पर मनुष्य के सुखदायक पदार्थ उत्पन हुये जिस से पृथिवी पर समृद्धि और सुधा भादि रोगों की निवृत्ति हुई। सरूपा नाम ते माता सरूपो नाम ते पिता। सरूपकृत् त्वमेोषधे सा सरूपमिदं कृधि ॥ ३ ॥ स-रूपा । नाम ।। माता । स-रूपः । नाम ते । पिता। सरूप-कृत् । त्वम् । श्रोषधे ।सा।स-रूपम् । इदम् । कृधि ॥ ३ ॥ भापार्थ-(ओषधे ) हे उष्णता रखने हारे अन्न आदि भोषधि (सरूपा) समान गुण वा खभाष वाली (नाम) नाम (ते) तेरी (मांता) माता है, (सरूपः) समान गुण धास्वभाव वाला (नाम) नाम (ते) तेरा (पिता) पिताहै। (त्वम् )तू ( सरूपकृत् ) सुन्दर पासमान गुण करने हारी है, (सा-सा स्वम् ) . सोतू (इदम् ) इस [अंग] को (सरूपम्) सुन्दर रूप युक्त (कृधि) कर॥३॥ ल्युटो यहुलम् । पा० ३।३ । ११३ । इति किलास + णश अदर्शने कर्तरिच्युट । किलासस्य रूपनाशकस्य महारोगस्य कुष्टादिकस्य निवर्तकम् । अनीनशत् । राश भदर्शन--णिच लुङ । नाशयति स्म । किलासम् । १ । २३ । १। वर्ण- नाशक महारोगम् । स-रूपाम् । ज्योतिर्जनपद० । पा० ६ । ३ । ८५ । इति समानस्य समावः । समानरूपाम् । साघुरूपाम् । अकरत् । डुकृञ् करणे लुक कृनयती । त्वचम् । १।२३।४। स्वचाम् , शरीरावरणं चर्म ॥ " ३-स-रूपा । म०२ समान रूपं स्वभायो गुणो यस्याः सा । समान- स्वभावाम ! नाम । अव्ययम् । नामन्सोमन्योमन् । उ०४॥ १५१ । इति म्ना अभ्याले-मनिन्। निपातनात् साधुः । म्नायते अभ्यस्यते यत् । प्रसिद्धा। प्रसिद्धम् । माता ।।२।१ । माननीया जननी भूमिः प्रकृतिर्या । स-रूपः । समानरूपः । समानस्वभावः,समानगुणः। पिता । ११२।११ पालको जनकः । परमेश्यरः मेषः सूर्यो वा । सरूप-कृत् । बुक करणोकिए । इस्वस्य 16