पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२२) अथर्ववेदभाष्ये सू० २४ । भावार्थ-(ओषधि ).क्षुधा रोगादि निवर्तक वस्तु को कहते हैं जिस से शरीर में उग्णता रहती है, उसकी (माता) प्रकृति वा पृथिवी और (पिता) परमे- श्वरवा मेघ वा सूर्य है जिनके गुण वा स्वभाव सव प्राणियों के लिये समान है। ईश्वर से प्रेरित प्रकृति से अथवा भूमि और मेध वा सूर्य के संयोग से सय पुष्टि दायक और रोग नाशक पदार्थ उत्पन्न होते हैं। विद्वान् लोग पदार्थों के गुणों को यथार्थ जान कर नियमपूर्वक उचित भोजन आदि के सेवन और यथोचितं उपकार लेने से अपने को और अपने सन्तानों को रूपवान और वीर्यवान् बनावें ॥३॥ श्यामा संरूपं करणी पृथिव्या अध्युदभृता । इदमू षु प्र साधय पुना रूपाणि कल्पय ॥ ४ ॥ श्यामा । सरूपम्-करणी । पृथिव्याः । अधि । उत्-भृता । दुदम् । ऊ इति । सु।मासाधय । पुनः। रूपाणि । कल्पय ॥४॥ भाषार्थ-(श्यामा) ध्यापनशीला पा सुखप्रदा, (सरूपंकरणी ) सुन्दरता करने हारी तू (पृथिव्याः अधि) विख्यात वा विस्तीर्ण पृथिवी में से (उभृता) उखाड़ी गई है। (इदम् उ ) इस [ फर्म ] को (सु) भली भांति से (प्रसा- धय ) सिद्ध कर, (पुनः ) और ( रूपाणि) [ इस पुरुप ] की सुन्दरताओं को (कल्पय ) पूर्ण कर ॥ ४॥ पिति कृति तुक । पा० ६।१।७१ । इति तुक् आगमः । शोभनरूपकारिणी। समानगुणकारिणी । त्वम् ओषधे । १ । २३ । १ । हे रोगनाशकद्रव्य त्वम् । स-रूपम् । सुन्दररूपयुक्तम् । इदम् । रोगदूपितम् अङ्गम् । कृधि । श्रुशृणुपुकवृभ्यश्छन्दसि । पा० ६ । ४ । १०२ । इति हेर्धिरादेशः। कुरु ॥ '४-श्यामा । इपियुधीन्धिदसिश्याधुसूभ्यो मक् । उ० १ । १४५ । इति श्यैङ् गतौ-मक, टाप । श्यायति गच्छति सुखं प्राप्नोति सा श्यामा व्यापनशीला । सुखप्रदा । ओषधिः। सरूपम्-करणी । सरूपं क्रियते अनयेति ! करणा- धिकरणयोश्च । पा० ३।३। ११७ । इति कृतः करणे ल्युट । पूर्वपदे सुपो लुग. भविश्छान्दसः। टिड्ढाणद्ध यसञ्० । पा० ४।। १५ । इति डीए । सुन्दररूप-