पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'सू० २५ । प्रथमं काण्डम् (१३) भावार्थ-जैसे उत्तम वैद्य उत्तम औषधी से रोग को निवृत कर रोगी को सर्वाङ्ग पुष्ट करके आनन्दयुक्त करते हैं, इसी प्रकार दूरदर्शी पुरुष सब विनो को हटा कर कार्य सिद्धि कर आनन्द भोगते हैं ॥४॥ मुगाराक्षस में कहा है- "धरि लात विघ्न अनेक पैं निरभय न उद्यम ते टरें । जे पुरुष उत्तम अन्त में ते सिद्ध सब कारज करें ॥" सूक्तम् २५ ॥ १-४॥ अग्निदेवता । त्रिष्टुप् छन्दः, १९४३ अक्षराणि ॥ ज्वरादिरोगशान्त्युपदेशः-ज्वर आदि रोग की शान्ति के लिये उपदेश ॥ यदुनिरापो अदहत् प्रविश्य यत्राकृण्वन् धर्म धृतो नमासि । तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥ १॥ यत् । अग्निः । आ । अपः। प्रदहेत् । म-विश्य। यत्रो अकृ'- एवन् । धर्म-धृतः । नमासि । तत्र । ते । श्राहुः। परमम् । जनित्रम्। सः । नः सम् विद्वान् । परि।वृङ्ग्धि । तक्मन् ॥१॥ की। पृथिव्याः। १।२।१ । प्रख्यातायाः विस्तीर्णायावाभूमेः सकाशात्। अधि । पंचम्यनुवादी । उत्-भृता । उत् +भृमू-क । उत्खाता । उत्पा- द्विता । ऊ इति । पादपूरणः । पदपूरणस्ते मिताक्षरेष्वनर्थकाः, कमीमिद्विति। निरु० ११६ प्र+साधय । प्र+पाध सिद्धौ, णिच् । सिद्धं कुरु, प्रवर्धय । पुनः । अनन्तरम् । पुना रूपाणि । रोरि । पा० । ३ । १४ । इति रेफस्य लोपे कृते । ठूलोपे पूर्वस्य दीर्थोऽणः । पा० ६।३॥ १११ । इति पूर्वदीर्घः। रूपाणि । सौन्दर्याणि, स्वास्थ्यलक्षणानि । कल्पय । कृपू सामर्थ्य, णिच रुपा रो लः। पा० ८।२।१ । इति लत्वम् । संपादय, पूरय ॥ - -