पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रयर्ववेदभाष्ये सू० २५ । (१२) भाषार्थ-(यव) जिस सामर्थ्य से (अग्निः ) व्यापक अग्नि [ ताप ] ने (प्रविश्या प्रवेश करके(अपः ) व्यापन शील जल को (श्रा अदहत्) तपा दिया है और (यत्र) जिस [सामर्थ्य] के आगे (धर्मतः) मर्यादा के रखनेवाले पुरुषोंने (नमासि)अनेक प्रकार से नमस्कार (अकरवन् )किया है । (तत्र) उस [सामर्थ्य] में (ते) सेरे (परमम् ) सब से ऊंचे (जनित्रम् ) जन्म स्थान को (श्रादुः) वह [ मर्यादापुरुष ] यताते हैं. (RDस त्वम्) सो तू, (तकमन् ) हे जीवन को कष्ट देने वाले , ज्वर ! [ज्वर समान पीड़ादेने वाले ईश्वर !] (संविद्वान् ) [ यह बात) जानता हुआ (नः) हमको (परि युधि) छोड़ दे ॥१॥ भावार्थ जो परमेश्वर उप्ण खभाव अग्नि द्वारा शीतल स्वभाव जल को तपाता है अर्थात् विरुद्ध खभाव वालों को संयोग वियोग से अनुकूल करके सृष्टि का धारण करता है, जिस परमेश्वर से बढ़ कर कोई मर्यादा पालक नहीं है जो स्वयंभु सब का अधिपति है, और ज्वर आदि रोगों से पापियों को दण्ड १-यत् । यस्मात् सामर्थ्यात् । अग्निः । ११६२॥ तेजः पदार्थ- विशेषः। औम्पयम् । आ । समन्तात् । अपः । १६४।३। प्राप्नुवन्ति शरीर- मित्यापः । अस्य नित्यं वहुवचनस्वम् स्त्रीत्वं च । जलानि । प्राणान् । “प्रापः" य०१७॥ २६ (प्राणाः । इति दयानन्द सरस्वती । अदहत् । दह दाहे-सन्तापे- लङ । अतपत् । प्र-विश्य । अन्तर्निगाह । यत्र । सामर्थ्ये । प्रकरवन् । कृवि हिंसाकरणयोः-लङ । अकुर्वन् । धर्भधृतः । प्रतिस्तुदुस् । उ० ११ १४० । इति धृ धारणे-मन् ।धरति लोकान् भियते पुण्यात्मभिर्धा स धर्म:- न्यायः, मर्यादा । ततः धृ-क्विप् , तुक् आगमः | धर्मधारकाः । मादा- पासकाः पुरुषाः।नमांसि । म प्रहत्वे-सुन्, आधुदासः । नम्रभावान् । सब । सामर्थ्ये । आहुः । वन व्यक्तायां वाचि-लट अवन्ति , कथयन्ति । परमम् । आतोऽनुपसर्गे कः । पा० ३।२।४। इति पर +मा माने-क । प्रधा- नम् । जनित्रम् । अशिवादिभ्य इवोत्रौ । २०४१७३। इति जन जनने,प्रादु- र्भाव-त्र प्रत्ययः । जन्मस्थानम् । सः । स तवम् । सम-विद्वान् । विदेः शतु- सुः । पा० ७॥१॥ ३६॥ इति घिदखाने-शतुर्वसुरादेशः सम्यग् जानन् । मान- पान् । परि-वृङ्ग्धि । जी वर्जने-रुधादित्वात् भम् परिवर्जय, परित्यज ।