पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- -- सू०२५ । प्रथमं काण्डम् (१२५) देता है. उस न्यायी जगदीश्वर का स्मरण करते हुये हम पापों से यच कर सदा आनन्द भोगें, सब विद्वान् लोग उस ईश्वर के आगे सिर झुकाते हैं ॥१॥ यदर र्चियदि वासि शोचिः शकल्ये षि यदि वा ते जनित्रम् । ह डुर्नामासि हरितस्य देव स नः संविद्वान् परि ग्धि तक्मन् ॥ २॥ यदि । अर्चिः । यदि । वा । असि। शोषिः । शुकल्य-दुषि । यदि । वा । ते जनित्रम्। हडु': । नाम । असि। हरितस्य । देव । सः । नः । सुस्-विद्वान् । परि। वृधि । तक्मन् ॥२॥ भाषार्थ-(यदि) चाहे तू (अर्चिः) ज्वाला रूप (यदि वा) अथवा (शोचिः) ताप रूप (असि ) है । यदि वा) अथवा (ते ) तेरा (जनित्रम्) अन्म स्थान ( शकल्येषि ) अंग अंग की गति में है।(हरितस्य ) हे पीले रंग के (देव) देने वाले (इदुः) दवाने की फल (नाम असि) तेरो नाम है, (सः) सो तू (तक्मन् ) जीवन को कष्ट देने वाले ज्वर![ज्वर समान पीड़ा देने वाले ईश्वर] (संविद्वान् । [यह बात जानता हुआ (ना) हमको (परि वृद्धि) छोड़ दे ॥२॥ भावार्य-यह परब्रह्म ज्वर आदि रोग से दुष्कर्मियों की नाड़ी माड़ी को दुःन से दया डालता है जैसे कोई किसी को दवाने की फस में दावे। तक्मन् । सर्वधातुभ्यो मनिन् । उ०४।१४५ ॥ इति तकि कच्छ जीवने-दुःखेने जीवन-मनिन् । हे कृच्छ्र जीवनकारिन् , ज्वर ॥ २-यदि । संभावनायाम् , चेत् । अर्चिः । अर्चिशुविहुस् । उ० २। १०1 इति अर्च पूजायाम-दसि । अर्चिः, शोचिः, ज्वलतो नामधेयेषु-निध० २११७ । ज्वलनकरः । शोचिः । शुच शोके , शौचे-पूर्ववत् इसि । शोचति । स्चलति कर्मा , निघ०१ । १६ । तापकरः। शकल्य-इषि । शकि शम्योर्नित् । उ० ११ ११२ इति शङ्ग शक्ती-कल प्रत्ययः । शः खण्डः । पुनः समूहाथै- य प्रत्ययः, ततः। किप च । पा०३।२।७६ । इतिष गतौ किप। शकल्यं अंग-