पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२६:) 'अथर्ववेदभाष्ये सू०२५॥ उस न्यायी जगदीश्वर का स्मरण करते हुये पापों से बच कर सदा आनन्द भोगें ॥२॥ सायण भाष्य में (इ.दुः) के स्थान में [ सदुः] पढ़ कर [रोहकः ] उत्पन्न करने चाला अर्थ किया है। ___ यदि शोको यदि वाभिशीको दिवा राज्ञो वरुण- स्थासि पुत्रः । हुडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृधि तक्मन् ॥ ३ ॥ यदि । शोकः । यदि । वा । अभि-शोकः। यदि । वा । राजः। वरुणस्य । असि । पुत्रः । हू डु': । नाम । असि हुरितस्य । देव । सः । नः । सुम्-विद्वान् । परि वृधि । तक्मन् ॥३॥ __भाषार्थ-(यदि ) चाहे, तू (शोकः) हृदयपीड़क (यदि वा ) चाहे र अभिशोकः ) सर्व शरीर पीड़क है, (यदि चा ) प्रथया तू ( राशः) तेज वाले वरुणस्य ) सूर्य वा जल का (पुत्रः) पुत्र रूप (असि) है । (हरितस्य) पीले 'रंग के (देव ) देने वाले 1(इ.डः) दबाने की कल (नाम असि) तेरा नाम है. (सः ) सोतू, (तक्मन् } हे जीवन को कष्ट देने वाले, चर!वर समान पीडा देने हारे!] (संविद्वान् ] [यह बात ] जानता था (नः) हम को (परि- वृधि ) छोड़ दे ॥३॥ 'भावार्थ-मानसिक और शारीरिक पीड़ा, सूर्य की ताप वा जल से उत्पन्न ज्वर, और पीलिया आदि रोग, पाप अर्थात् ईश्वरीय नियम से विरुद्ध समूहम् इष्यतीति शकल्येट् । अंगानां गतौ । निबम् । म०१ । जन्मस्थानम्। इ डुः । ईः किच्च । उ० १ ६ ११३ । इतिहड गतौ , अत्र पीड़ने-कु। पीडा- यन्त्रम् । नाम । ११२१३ प्रसिद्धः । हरितस्य । हम हरणे-इतन् । रोग- जंनितस्य पीतवर्णस्य । देव । हे द्योतक , दातः । अन्यद् । व्यास्यातम् , म०.१॥ . ३-शोकः । शुचि शोक-फर्तरि घम् । चोः कुघिणण्यतोः। पा० ७॥३॥ •५२ । इति कुत्वम् । मनःपीड़कः । अभि-शोकः । सर्वशरीरपीड़कः । -