पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू० २५ ॥ प्रथम काण्डम् । (१२७) आचरण का फल है, इस लिये मनुष्य पुरुषार्थ पूर्वक परमेश्वर के नियमों का पालन करें, और हुए आचरण छोड़ कर सुखी रहैं ॥३॥ नमः शोताय तुक्मने नमा रुराय शोचिर्षे कृणोमि । यो अन्यधुरुभयुझुरभ्येति तृतीयकाय नमो अस्तु तुक्मने ॥१॥ नमः । शीताय । तुक्मने । नमः । रूराय। शोचिष । कृणोमि । यः । अन्ये युः । उभय द्युः । अभि-रति । तृतीयकाय । नमः। अस्तु । तुक्मने ॥ ४ ॥ भावार्थ-(शीताय ) शीत (तक्मने ) जीवन को कष्ट देनेहारे ज्वर [ज्वर रूप परमेश्वर ] को ( नमः )नमस्कार, और ( सराय ) क्रूर (शोचिपे ) ताप के ज्यर को [ज्वर रूप परमेश्वर को ] (नमः) नमस्कार (कृणोमि) मैं करता हं। (यः) जो (अन्येयुः) एकान्तरा ज्वर और (उभयद्युः ) दो अन्तरा ज्वर (अभि रति) चढ़ता है, [तस्मै] [उस ज्यर कपको भौर] (तृतीयकाय) तिजारी (नामने | ज्वर ज्वर रूप परमेश्वर ] को (नमः) नमस्कार (अस्तु) होवे ॥४॥ - - राजः । १।१०।११ दीप्यमानस्य, तेजस्विनः । वरुणस्य । १।३।३ । सूर्य- तापस्य जलस्य वा । पुत्रः ।१।११।५ । शोधकः । सुतः, तनूजः पुत्रवत् उत्पन्तः । अन्यद् व्याख्यानम्-म० २ ॥ ४-श्रीताय । श्यैः गती-त । द्रवमूर्तिस्पर्शयोः श्यः । पा० ६।१।२४। इनि मम्प्रसारणम् । इलः ! पा० ६४ा। इति दीर्घः । शीतलाय । शीतस्पर्शवते । तक्मने । म०१ कृच्छ्रजीवनकारिणरोगाय, ज्वराय ज्वरसमानाय परमेश्वराय। रूराय । स्फामिनश्चिशिकि० । उ०२ । १३ । इति रु वधे-रक, दीर्घश्च । घातकाय, पीड़काय, राय । शोचिषे। म० २। तापकराय । कृणोमि । कृषि हिंसाकरणयोः। करोमि । यः । तपमा, ज्वरः । अन्येद्यः । अव्ययम् शिन्यस्मिन् दिने, परदिने। उभयाः । अव्ययम् । उभयस्मिन् द्वितीये-