पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२८) अथर्ववेदभाष्ये म० २६ । भावार्थ-परमेश्वर अनेक प्रकार के ज्वर आदि रोगों से पापियों को कष्ट देता है, उस के क्रोध से भय मान कर हम खोटे कामों से पचकर सदा शान्त चित्त और मानन्द में मग्न रहें ॥४॥ सूक्तम् २६ । १--४ ॥ इन्द्रो देवता । गायत्री छन्दः ॥ युद्धप्रकरणम्-युद्ध का प्रकरण ॥ आरे ' सावस्मदं स्तु हेतिदेवासो असत् । आरे अश्मा यमस्यथ ॥१॥ भारे । असौ। अस्मत् । अस्तु। हे तिः । देवासः । असत् । भारे । प्रश्मा । यस् । अस्यय ॥१॥ भाषार्य-(देवासः) हे विजयी शूर धीरो ! (असौ) यह ( हेतिः ) सांग वा बरछी (भस्मत् ) हम से (आर) दूर (अस्तु) रहे, और (अश्मा) पह परथर (आरे)दूर (मसत्) रहे (यम् ) जिसे (अस्यथ) तुम फैकते हो ॥२॥ भावार्य-युद्ध कुशल सेना पति लोग चक्रव्यूह, पमन्यूह, मकरव्यूह, क्रौञ्चव्यूह सूचीव्यूह, आदि से अपनी सेना का विन्यास इस प्रकार करें कि शत्रु के प्रख शस्त्र का प्रहार अपने प्रजा और सेना के न लगे, और न अपने मन शख उलट कर अपने ही लगैं, किन्तु शत्रुओं का विध्वंस करें ॥१॥ ऽहनि । अभि-एति । आगच्छाति। तृतीयकाय । ः सम्प्रसारणं च । पा०५ । २ । १५ । इति त्रि-तीयः पूरणे, संप्रसारणं च । स्वार्थे कन् । तृतीयदिने आगच्छते॥ १-पारे । दूरे । प्रसौ । सा शत्रुप्रयुक्ता । हेतिः । १२१२३ खङ्गाद्या- युधं शक्तिनामात्रम् । देवासः । १।७।१। आजसेरसुक् । पा०७॥१॥५०॥ इति असुक । हे विजयिनो महात्मानः सेनापतयः। असत् । १।२२।२। भवेत् । अश्मा । २२ मेघः, आयुधवृष्टिः । पापाणः । यम् । अश्मानम । अस्यथा अनु क्षेपणे-सट् , विवादित्वात् श्यन् । मंतिपथ ॥