पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

mmrav e e - . . - -- - - - - - -- मू० २६ । प्रथमं काण्डम् (१२६) .. सखासावस्मभ्यंमस्तु रातिः सखेन्द्रो भगः । सविता चित्रराधाः ॥२॥ सखा । असौ । अस्मभ्यम् । अस्तु । रातिः । सखो । इन्द्रः। भगः । मुविता । चित्र-राधाः ॥ २॥ भापार्य--(अली) वह (गतिः) दान शील राजा (अस्मभ्यम् ) हमारे लिये (सखा) मित्र ( अस्तु ) होवे, (भगः) सब का सेवनीय, (सविता ) लोकों को घमाने वाले सूर्य के समान प्रनापी, (चित्रराधाः) अद्भुत धन युक्त (इन्द्रः) पड़े ऐश्वर्य बाला (समा ) मित्र (अस्तु) होवे ॥ २॥ ____ भावार्थ-राजा अपनी प्रजा, सेना.और कर्मचारियों पर सदाउदारचित रहे और सूर्य के ममान महा प्रतापी और ऐश्वर्यशाली और महाधनी होकर सब का हितकारी थने और सब को उन्ननि से अपनी उन्नति करे ॥ २ ॥ यूयं न: प्रवतो नपान् मरुतः सूर्यत्वचसः । शर्म बच्छाथ सुप्रधः ॥ ३॥ यूयम् । नः । प्र-वतः । नपात् । मरुतः । सूर्य-त्वचसः । शर्म । युच्चाय । सु-प्रथः ॥ ३ ॥ भाषार्थ-(प्रयतः) [अपने] भक्त के (नपात् ) न गिराने हारे राजन् ! और ( सूर्यत्यचसः ) है सूर्य समान प्रताप पाले ( मरतः) शत्रुओं के मारने हारे - - - २-सखा । २०४ । सुहत् , मित्रम् । रातिः । क्तिचक्तौ च संज्ञायाम् । पा० ३।३।१७४ । इति रा दाने-क्तिच् । चितः । पा०६।१। १६३ । इति अन्नोदात्तः। उदारः, दाता राजा । इन्द्रः।१।२।३।परमैश्वर्यवान् । भगः। १।१४। मज सेवायाम-ध। घत्वम् । सबैभजनीयः, सर्वैः सेवनीयः । सविता । १। १२। सर्वप्रेरकः । सर्पवशी, सूर्यवत् प्रतापी। घिच- राधाः । चित्र+राध संसिद्धी-असुन् । राध इति धननाम रान्धुयन्त्यनेनेति पास्यामि ।। विचित्रधनयुक्तः, अनुतधनः ॥