पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३०) अथर्ववेदभाष्ये सू० २६ । शूरवीर महात्मानो! (यूयम ) तुम सब (नः ) हमारे लिये ( सप्रथः) पान विस्तीर्ण ( शर्म) सुख चा शरण (यच्छाथ) दान करो ॥३॥ भावार्थ-अपने भक्तों की रक्षा करने हारा राजा और महाप्रतापी धर्म- धुरंधर शूरवीर मन्त्री आदि मिल कर प्रजा की सर्वथा रक्षा करके अपने शरण में रखें ॥ ३ ॥ टिप्पणी-अजमेर वैदिक यन्त्रालय और बंबई गवर्नमेन्ट के पुस्तफ के संहिता पाठ में (सप्रथाः) पाठ अशुद्ध दीखता है, सायण भाप्य और चंचई के सेवकलाल कृष्णदास शोधित पुस्तक का ( सप्रथः) पाठ शुद्ध जान कर हमने यहां पर लिया है। सुषूदत्त मृडत मृडयो नस्तुनूभ्यः । मयस्तोकेभ्य॑स्कृधि ॥४॥ सुसूदत । मुडत । मृडयं । नः । तनूभ्यः । मयः । तोकेभ्यः । कृधि ॥ ४ ॥ भाषार्थ-(सुप्दत ) तुम सब [हमें ] अंगीकार करो, और (मृडन ) सुखी करो, [हे राजन! तू (नः ) हमारे (तनूभ्यः) शरीरों को (मृत्य) ३ न्यूयम् । प्रवतो नपात् मरुतश्च । प्र-वतः । १ । १३ । २ । भक्तस्य, सेधकस्या भक्तान्। द्वितीयायां बहुवचनं वा। नपात् । ११३।२।न पोतयती. ति। हे अपातनशील राजन !! मरुतः । १ १२० । १। मारयन्ति शत्रून ते । हे शूरवीराः पुरुषाः । सूर्य-त्वचसः। त्वच संवरणे-असुन् । सूर्यस्यत्वम् संव. रणमिव संवरणं येषां ते । सूर्यसमानतेजस्काः । शर्म । १।२०।३। सुखम् शरणम् । यच्छाय.। दाण् दाने-लेट । प्रयच्छत, दत्त । स-प्रथः । सह+प्रथ ख्याती असुन् । प्रथसा सहितं, सविस्तारम् ॥ . ४-सुसूदत । द आश्रुतिहत्योः । निरासे च । आधुतिरङ्गीकारः । इति शब्दकल्पद्रुमः । अङ्गीकुरुत । मृडत । मृड सुखने । सुखयत । मृडय।