पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-are- (१३२) अथर्ववेदभाध्ये सू० २७. भावार्य -जव शत्रु की सेना अपने पड़ावों से निकल कर धान स्थानों पर ऐसी खड़ी होचे, जैसे सर्पिणी वा याघिनी माता के गर्भ से निकल फर बहुत से उपद्रव फैलाती है, तब युद्ध कुशल सेनापति शत्रु सेना की गुन कपट चेयाओं का मर्म समझ कर ऐसी हल चल मचा दे कि शत्रु की दोनों आंखें पदय की और मस्तक की मुंद जावें और यह घबराकर हार मान लेये ॥१॥ सायणमाय में (निर्जराययः) के स्थान में [ निर्जरा इन ] शब्द है ।। विषूच्येतु कृन्तती पिनौकमिव विभंती। विष्वक पुनर्भवा मनोऽसमृद्धा अघायवः ॥२॥ - - - सम्प्रसारणं अकारलापश्च । स्त्रियां ऊङ । उदात्तस्त्ररितयोर्यणः स्वरिताऽनुदा- तस्य । पा० ८।२।४ । इति स्वरितः । पर्दते फुन्सितं शब्दयति सा पदाफः सर्पिणी व्यानी या । सर्पिण्यो व्याघ्र इच वा दुष्टस्यभाः शभुसेनाः । त्रि-सप्ताः । १।१।१ । त्रि+पप समवाय-त । त्रिपु उच्चमध्यमनोत्र- स्थानेषु सम्बद्धाः, स्थिताः। निः-जरायवः । निर्+जराययः । १ ।११।४। पिद्भिदादिभ्योऽङ पा० ३।३। १०४। इति ज-प , पयोहानी-अङ , राप । दृशोऽङि गुणः । पा०७।४।१६। इति गुणः । जरा, वाई यम्, शरीर- निर्वलत्वम् । किंजरयोः श्रिणः । उ०१४॥ इनि जरा+पूण गती- ण । जरां जीर्णताम् पति जरायुः, गर्भवेटनचर्म । निर्गता जरायोः, गर्भवेष्टनार याः । निर्गतगर्भवेष्टनाः । घातस्थानात् प्रादुर्भूनाः । तासाम् । पृदाफूरूपाणां शत्रु- सेनानाम् । जरायु-भिः । पूर्ववत् , जरा + इण-गुण । गर्भवेष्टनैः । गुमकपट- चेष्टाभिः-इति यावत् । वयम् । योहारः पुरुषाः । अक्ष्यौ।१।।३। प्रशू व्याप्तौ-विस । यहा, अक्षु व्याप्ती-इन् , ततो डोप । छान्दसं रूपम् पूर्ववत् खरितः। अक्षिणी , उभे मानसिकमास्तिफन । अपिव्ययामसि । व्ये संवरणे । इदन्तो मसिः। पा०७।१।४६ । इति मस इदन्तता । अपिव्ययामः, आच्छादयामः , स्वबुद्धिवलैः प्रमोहयामः । अघायो। ११२० । २ । अघं परहिंसनमिच्छतीति अघायुः । अनिएचारिणः । पापात्मनः । परि-पयिनः। छन्दसि परिपन्थिपरिपरिणी पर्यवस्थातरि । पा०५२।४ । इति परि + पधि गतौ-णिनि । निपातितः । युद्धे प्रत्ययस्थातुः , प्रतिफूलाचारिणः , शत्रोः॥ ।