पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - ७ मू० २७ । अथर्ववेदभाये (१३) विधू'ची। एतु । कन्तती। पिनाकम्-इव । बिभ्रती। विप्वक् । पुनः भुवाः । मनः । असभ्-ऋद्धाघ-यवः ॥२॥ __ भाषार्थ-(पिनाकम् इव ) त्रिशूल सा( विनती ) उठाये हुये (कन्तती) काटती हुयी [हमारी सेना] (विपूची) सब ओर फैल कर (पतु) चले । और (पुनर्भुवाः ) फिर जुड़ कर आयी हुयी [शत्रु सेना ] का (मनः) मन (विप्या) इधर उधर उड़ाऊ [ हो जावे] (अघायवः) बुरा चीतने वाले शत्रु लोग (असमृद्धाः) निधन हो जावे ॥२॥ भापार्य-जैसे चतुर सेनापति श्रख शस्त्र चाली अपनी साहसी सेना के अनेक विभाग करके शत्रुओं पर मार कर धावा मारता और उन्हें पाकुल फरक भगा देता है जिससे वह लोग फिर न तो एकत्र हो सकते और न धन जोड़ सकते हैं. ऐसे ही बुद्धिमान मनुष्य कुगार्ग गामिनी इन्द्रियों को यश में करके सुमार्ग में चलायें और आनन्द भोगें ॥२॥ सायण भाग्य में ( पुनर्भुवाः) के स्थान में [ पुनर्भया ] है ॥ न बहवः समंशकुन् नार्भ का अभि दोधूपुः । वे गोरदगा इवाभितोऽसमृद्धा अघायवः ॥ ३ ॥ Annaire monane -manoramadamenAm---- - -विपूची । १।१६।१। नानाविधं गच्छन्ती , नानामुखी। स्तु । गच्छतु । कृन्तती । शती छेदने-शतृ । तुदादित्वात् शःशे मुचादीनाम् । पा० ७ ॥ १॥ ५६ । इति नुम् , ततो डीए । छिन्दती, भिन्दनी शत्रुसेना । पिना- कम् । पिनाकादयश्च । उ०४।१५। पारक्षणे पन स्तुती वा-श्राफप्रत्ययेन निपात्यत । त्रिशूनम् । विनती ।।११।१ । दुभृञ् धारणपोषणयोः-शतृ । उगिनश्चि । पा०४।१।६। इति डीए । धारयन्ती विष्वक् । १।१६।१। नानामुग्यम् , अनवस्थितम् । पुन:-भुवाः । पुनः + भू सत्तायाम्—किए। पुनः संघीभूनायाः पृदाकाः , शत्रुसनाया:-इत्यर्थः । मनः । चत्तिम् । असम्- ऋद्धाः । ऋधु वृद्धी-क्ता सम्पन्ना,निर्धनाः। अघायवः । म०१ । अनिष्ट- चिन्तकाः रात्रयः॥