पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३४) अथर्ववेदभाष्ये सू० २७ । न । बहवः । सम् । अशुकन् । न । अर्भकाः । श्रभि। दुधयः। वेणो अद्गा:-इव । अभितः। असम्-ऋद्धाःअघ-यवः॥३॥ ___ भाषार्थ-(न) न तो (बहवः) घडुन से शत्रु ( समशकन् ) समर्थ हुये (न ) और न (अर्भकाः) बह निर्बल हो जाने पर (अभिदापुः) कुछ साहस कर सके, (वेणोः ) वांस के ( अदाः) मालपुत्रों के (ब) समान (अघायवः) बुरा चीतने वाले शत्रु (असमृद्धाः) निर्धन [ हो] ॥३॥ - . भावार्थ-राजा दुराचारी दुष्टों को ऐसा वश में करे कि वह एकत्र न हो सके और न सता सके, और जैसे नौरस सूखे घांस आदि तरा का भोजन पुष्टिदायक नहीं होता, इसी प्रकार सर्वथा निर्यल कर दिये जायें। इसी प्रकार मनुष्य श्रात्म शिक्षा करें ॥३॥ सायणभाष्य में (दाधृपुर) के स्थान में [ दाशुः] और (मगाः) के स्थान में [ उद्गाः ] है॥ प्रेत पादौ प्र स्फुरतं वहतं पृणुतो गृहान् । इन्द्राण्यतु प्रथमाजीतामु पिता पुरः ॥ ४ ॥ ३-बहवः । लडिन्टोनलोपश्च । उ० १ २६ । इतियहि वृद्धी-कु. नस्य लोपः । विपुलाः, हस्त्यश्वररथपदातियुक्ताः शत्रवः । सम् । सम्यक् . अल्पम- पीत्यर्थः । अशकन् । शक्ल शक्ती-लुङ । जेतुं शक्ता अभूवन् । अर्भकाः । अर्तिगृभ्यां भन् । उ० ३ । १५२ । इति ऋ गतौ-भन् स्वार्थे-फन् । दनमभ्रमि- त्यल्पस्य । इति यास्क:-निरु० ३ । २० । अल्पा:, निर्यलाः । अभि । प्राभिमु. ख्येन । दाधृषु । धृपु संहतो, हिंसे, प्रागल्भ्ये-लिट् । दीर्घः । धृष्टाः प्रगल्भा बभूवुः । वेणोः । अजिवृरीभ्यो निथ । उ०३ । ३८ । इति अज गतिक्षेपण्या:- णु । वीभावो गुणध । वंशकाण्डस्य नीरसतृणस्य इत्यर्थः। अद्गाः ।गन्. गम्यद्योः । उ०१ । १२३ । इति अद् भक्षणे-गन् । अद्यते भक्ष्यते स अद्ः। पुरो- डाशाः । अभितः । सर्वतः । अन्य व्याख्यातम् । म०२॥