पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० २७ । । प्रथमं काण्डम् (१२५) प्र। इतम् । पादौ । प्र। स्फुरतम्। वहतम् । पृणुतः । गृहान् । इन्द्राणी । एतु । प्रथमा । अजीता । अमुषिता।पुरः ॥ ४ ॥ ___ भाषार्थ-(पादौ) हे हमारे दोनों पांव (प्रतम् ) आगे बढ़ो, (प्रस्फुरतम्) फुरती करे जाओ, (पृणतः ) तृप्त करने वाले (गृहान् ) कुटुम्वियों के पास [ हमें ] (वहतम्) पहुंचाओ । (प्रथमा) अपूर्व वा विख्यात (अजीता-अजिता) विना जीती और (अमुषिता) विना लूटी हुई (इन्द्राणी ) इन्द्र की शक्ति, महा सम्पत्ति (पुरः) [ हमारे ] आगे आगे (एतु) चले ॥४॥ भावार्थ-१, महा प्रतापी शूर वीर पुरुषार्थी राजा विजय करके और बहुत धन प्राप्त करके सावधान होकर अपने घर को लौटे, और अपने मित्रों में अनेक प्रकार से उन्नति करके सुख भोग करे॥ .२--जितेन्द्रिय पुरुष आत्मस्थ परमेश्वर के दर्शन से परोपकार करके सुख प्राप्त करे ॥ ४॥ (इहेन्द्राणीमुपंहये वरुणानी स्वस्तये) ऋ० १॥ २२॥ १२ ॥ इस मन्त्र में (इन्द्राणी ) इन्द्र सूर्य वा वायु की शक्ति और (वरुणानी) वरुण जल की शक्ति ऐसा अर्थं श्रीमद् दयानन्द भाष्य में है। ४-प्र+इतम् । इण गतौ-लोट् । युवां प्रकर्षण गच्छतम् । पादौ । हे मम पादौ । स्फुरतम् । स्फुर स्फुतौ , चलने च-लोट् । शीघ्र चलतम् ।। वहतम्। वह प्रापणे-लोट , द्विकर्मकः । अस्मान प्रापयतम् । पृणतः । पृण तर्पणे, तुदादिः-शतृ । तर्पयितन सुखयितन पुरुपान् । गृहान् । पुंलिङ्गम् । गेहे कः । पा० ३।१ । १४४ । इति ग्रह श्रादाने-क । दारान् दागदीन् गृहस्थान प्रति । इन्द्राणी । इन्द्राणीन्द्रस्य पत्नी-निरु० ११ । ३७ । इन्द्रस्य विभूति:- इति दुर्गाचार्यस्तवृतौ । इन्द्रवरुणभवशर्व० । पा० ४।१।४६ । इति इन्द्र- डीप श्रानुक् च । इन्द्रस्य ऐश्वर्यशालिनः पत्नी पालयित्री शक्तिः । महासमृद्धिः महालक्ष्मीः । एतु । इण-गती । गच्छतु । प्रथमा । १।१२।१। अपूर्वा । प्रख्याता, उत्कृष्टा । अजीता । जि-त । साहितिको दीर्घः । अनिर्जिता, अपराभूता । अमुषिता । मुष वधे , लुण्ठने-क । अनपहृता। पुरः । पुर- स्तात् । अस्माकम् अमे॥