पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३६) प्रथमं काण्डम् म० २८ । सूक्तम् २८॥ १-४ । अग्निदेवता । १-३ अनुष्टुप्, ४ पङ्क्तिः । युसप्रकरणम्-युद्ध का प्रकरण ॥ उप प्रागौद दे वो अग्नी लोहामविचातनः । ढहुन्नपं द्वयाविना यातुधानान् किमीदिनः ॥ १॥ . उप । प्र गात् । देवः । वशिः। रतः-हा।समीद-चातनः । दहन् । अपं । द्रुयाविनः । यातु धानोन् । किमीदिनः ॥ १॥ भाषार्य-(रक्षोहा) राक्षसोंका मार डालने वाला (अमीवनातनः ) दुःन मिटाने घाला ( देवः ) विजया ( अग्निः) अग्नि कर सेनापति ( दायिनः ) दुमुझे कपटी, (यातुधानान ) पीड़ा देने वाले (फिमीदिनः ) यह पा है यह क्या है ऐसा करने वाले छली सूनको वा लंपटों को (मर दान ) मिटाकर भस्म करता हुआ (उप) हमारे समीप (प्र-अगात् ) आ पहुंचा है। भावार्य-जय सेनापति अग्नि रूप होकर शतनी तोप! भुशुण्डी [पन्दूक] धनुप् वाण तरवारि आदि अस्त्र शस्त्रों से शत्रुओं का नाश करता है तव राज्य में शान्ति रहती है ॥ १॥ १-गात् । इण गनौ-लुङ । अगमत् । देवः।।७।१ । विजयी । अशिः। अग्निवत् तेजस्वी सेनापतिः। रक्षा-हा ।रक्ष पलने-अपादाने, असुन् रक्षो रक्षितव्यमस्मात् । इति यास्कः-निरु ४१। यहुलं इन्दसि । पा० ३ ॥ 121 । इति रक्षः + हन-फिप् । हिंसकानां हन्ता। अमीव-चातनः । इणशीभ्यां धन् । उ० १ । १५२ । इति यादुलकात् अम रोगे-बन, ईडागमः । श्रीवं दुःस्त्रम् । चानयति शने-निरु० ६ । ३० । दुःयानां नाशयिता । अप+दहन् । दह-शत् । संतापयन् , । भस्मसात् फुर्यन्। द्वयादिनः । द्वयं वाचिकं माधुर्य मानसिक हिंसनं च येपामस्तीति । यहुलं छन्दसि ।। पा० ५! २। १२२ । इति द्वय-विनिप्रत्ययः । दीर्घश्च । मायाविनः । यात-धानान् । १।७।१। पीड़ाप्रदान । किमीदिनः,।।। ७।१। पिशुनान, कपटिनः, सूचकान् ॥ - - -