पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - -- मू० २८ । अथर्ववेदभाष्ये प्रति दह यातुधानान् प्रति देव किमीदिनः । प्रतीचीः कृष्णवर्तने संदेह यातुधान्यः ॥२॥ प्रति । दुहु । यातु-धानान् । प्रति । देव । किमीदिनः । पुतीचीः । कृष्ण-वर्तने । सम् । दुहु । यातु-धान्यः ॥ २ ॥ ___ भाषार्थ-(देव) हे विजयी सेनापति (यातुधानान् ) दुःखदायी और धारा (किगीदिनः) क्या क्या करने हारे छली सूचकों को (प्रति ) एक एक करके (प्रतिदह) जलादे। ( कृष्णवर्तने ) हे धूश्रा धाड़ मार्गवाले अग्नि रूप सेनापति (प्रतीचीः) सन्मुख धावा करती हुयी (यातुधान्या-नीः) दुःखदायिनी शत्रु सेनाओं को ( सम् दह) चारों ओर से भस्म करदे ॥ २॥ __ भावार्थ-युद्धकुशल सेनापति अपने घातस्थानों से तोप तुपक आदि द्वारा अग्नि के समान धुआं धाड़ करता हुआ शत्रुओं के मुखियाओं और सेनादलों को व्याकुल करके भस्म कर देवे ॥२ सायण भाष्य में (कृष्णवर्तन ) के स्थान में [ कृषणवर्तमने ] पद और उस का अर्थ [ हे कृष्णवर्तमन् ] है ॥ ___ या शशाप शपनेन याचं मूरमादुधे । या संस्य हरणाय जातमारे भे तोकमन्तु सा ॥३॥ २-प्रति । प्रतिमुखम्। प्रत्येकम् । दह । भस्मीकुरु, यातु-धानान् । म० १ । पौड़ादातृन राक्षरान् । देव । म०१ हे विजयशील!। किमीदिनः । म०१ पिशुनान् । पतीचीः । ऋत्विग्दधूक० । पा०३ १ ३ 198। इति । प्रति+ भञ्च गतिपूजनयो:-छिन् । नलोपः . ङीप् । यथा विपूचीः शब्दः,१ । १६ ।। प्रतिकुलं गच्छन्तीः । कृष्ण-वर्तने । वृतेश्च । उ०२ । १०६। इति वृतुवर्तने- अनि । कृष्णा कृष्णावर्णा शतनी भुशुण्ड्यादिनसारितधूमेन वर्तनिः पतिः पन्धाः यस्य सः, अग्निर्वा । हे कृष्णमार्ग, अग्निरूपसेनापते । सम् । सम्यक् , सर्वथा । धातु-धान्यः । पुंयोगादाख्यायाम् । पा०४।१।४८ 1 इति यातु- धान-कीप, शसः स्थाने छन्दसि जस् । यणि कृते खरितः । यातुधानीः पीड़ा दायिनीः शत्रुसेनाः ॥ 18