पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३८) अथर्ववेदभाष्ये मू० २८ । था। शुशाप । शपनेन । या । घम् । सूरम् । श्रा-दुधे । या। रसत्य। हरणाय। जातम् । श्रा-रेभे।तोकम् । ऋतु । सा ॥३॥ भाषार्थ-(या) जिस [शत्रुसेगा] ने (शपनेन) शाप [कुवचन] से (शशाग) कोसा है और (या) जिस ने (अघम् ) दुःन की (मूग्म् ) मूल को (आव) आकर जमाया है। और (या) जिस ने ( रसस्य ) रसके (हरणाय ) हरण के लिये (जातम् ) [हमारे] समूह फो (आरंभे) हाथ लगाया है, ( सा ) यह [शत्रुसेना] (तोकम् ) अपनी बढ़ती वा सन्तान को ( अनु ) ग्वालेवे ॥ ३ ॥ ___ भावार्थ-रण क्षेत्र में जब शत्रु सेना कोलाहल मचाती, धावा मारनी और लूट खसोट करती आगे बढ़ती भावे, तो युद्धकुशल सेनापति शत्रुत्रों में भेद डाल दे कि वह लोग आपस में लड़ मरें और अपने सन्तान अर्थात् हितका. रियों का ही नाश करदें ॥ ३ ॥ सायण भाष्य में (श्रादधे) के स्थान में भाददे पाठ है। ३-या । यातुधानी शत्रुसेना । शशाप । शप आमोशे-लिट् । शापं । अनिष्टकथनं कृतवती । शपनेन । शप आक्रोशे-फरणे ल्युत् । श्रामोशेन , कुवचनेन । अघम् । अघ पापकरणे-णिच-अच् । पाएं दुःखम् । भन्न- करम् । सूरस् । क्वि च । पा० ३।२१७६ । इति मुर्छा महसमुच्चाययो:- किए । राल लोपः1 पा०६।४।२६ । इति छकारलोपः। मू फरम् । यद्वा । मूल, प्रतिष्ठायाम् , रोपणे-कु, लस्य रकारः । मूलम् । प्रतिष्टाम् । अघं नूरम् । दुःखकरं मूलं शरणम् । मा-दधे । श्राड +डुधा धारणपोषणयोः, दाने च-लिट् । परि जग्राह । रसस्य । रस आस्वादे-पचायच । सारस्य , बलस्य, धनस्य , अानन्दस्य । हरणाय । अपहरणाय , नाशनाय । जातम् । जनी प्रादुर्भावे-क्त । अस्माकं समूहम् । आ-रेभे। आइ पूर्वात् लभ अ.लम्भे- स्पर्श-लिट , लस्य रकारः । पालेभे, स्पृष्टयतीतीकाम् ॥ १ ॥ १३॥ २१ वृद्धि करें। सन्तानम् । अत्तु । अक्षय नाशयतु । सा । शत्रुसेना। -