पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१८) सू० २। प्रथम काण्डम् पुत्रमत्तु यातुधानीः स्वसारभुत नप्त्यम् । अधो मिथो विके श्यो ।' विनंतां यातुधान्यो । वि सैह्यन्तामरायः ॥ ४॥ पुषस् । वृत्तु । यातु-धानीः । स्वतारस् । उत । नप्त्यस् । अर्ध । मिथः । वि-के श्यः । वि। नतास् । यातु-धान्यः । वि । तृहयु न्ताम् । ऋरायः ॥ ४ ॥ __ भाषार्थ-(यातुधानी:0--नी ) दुःख दायिनी, [शत्रुसेना] (पुत्रम् ) [अपने] पुत्र को, (खसारम्) भली भांति काम पूरा करने हारी बहिन को (उत्त) और ( नप्त्यम् नपीम् ) नातिनी वा धेवती को (अत्तु) खालेचे अर्थात् नष्ट करे । (अध) और (विकेश्यः) केश विखेरे हुये वह सब [सेनायें] (मिथः)आपस में (विनताम् ) मर मिटें और (अराय्यः) दान अर्थात् कर न देने हारी (यातु- धान्यः) दुःख पहुंचाने हारी [शत्रु प्रजायें] (चितृयन्ताम् ) विविध प्रकार के दुःख उठावें ॥४॥ . भावार्य-चतुर सेनापति राजा अपनी बुद्धि चल से दुष्ट शत्रुसेना में इलचल मचादे कि यह सब घबराकर आपस में कट' मर कर एक दूसरे को सताने लगे और जो प्रजा गण हट दुराग्रह करके,करादिन देवे उन को दण्ड देकर वश में कर लेवे ॥ ४ ॥ - ४-पुत्रम् । १।११। ५ । खसुतम् । यातू-धानीः । म०प्रथमैक- वचनं छन्दसि यथा श्रीः । यातुधानी, दुःखप्रदा, शत्रुसेना। स्वसारस् । सावसेन् । उ० २१६६ । इति सु+असु क्षपणे-ऋन् । सुष्टु अस्यति समा- मोति कार्याणि सा वसा ।भगिनीम् ।उत । अपि च । नप्त्यम निप्तनेष्टुत्वष्ट- होतृ० उ० २। ६५ । इति न+पत अधोगमने-तृच । न पतति वंशो यस्मात् स . नप्ता । न्नेभ्योडीए । पा०४।१।५ । इति नप्तृशब्दात् डीप । वा छन्दलि। पा०६।१ । १०६ । इति पूर्व रूपस्य विकल्पाद् यणादेशः ।नतीम् , पौत्री दौहि- नौ वा । अध । थस्य धः । अथ, अनन्तरम् । मिथः । मिथ यधे, मेधायाम-