पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४०) अथर्ववेदभाष्ये सू॥ २८॥ तीनों संहिताश्री में (यातुधानीः ) सविसर्ग पाठ लेन प्रमाद दीनना है। सायण भाष्य में ( यातुधानी) विसर्ग रहित व्याख्यात है वह (अत्त ) क्रिया के संबन्ध में ठीक है। इति पञ्चमोऽनुवायः॥ TODARA अथ षष्ठोऽनुवाकः ॥ सूक्तम् २६ । १-६॥ ब्रह्मणस्पतिदेवता । अनुष्टुप् छन्दः । ___ राजसूययझोपदेशः-राज तिलक या के लिये उपदेश । अक्षीवर्तन मुगिना येनेन्द्रो अभिवावृधे । तेनास्मान् ब्रह्मणस्पते ऽभि राष्ट्राय वर्धय ॥ १। अभि-वतैन । मणिना । येन । इन्द्रः । अभि-ववृधे । तेन । अस्मान् । ब्रह्मणः । पते । अभिाराष्ट्राय । दुर्ध यु ॥१॥ भाषार्थ-(येन ) जिस (अभिवतन ) विजय करने वाले , ( मशिगा) मणि से [प्रशंसनीय सामर्थ्य वा धन से ] ( इन्द्रः) घड़े ऐश्वर्य बाला पुरुष असुन, पृषोदरादित्वात् इखः । अन्योऽन्यम् परस्परम् । वि-केश्यः । खाना- चोपसर्जनाद सं० । पा०४।१ । १४ । इति विफेश-कीम् । विकीर्णवेशयुक्ताः परस्परताडने न वि । विविधम् । नतास् । एन हिंसागत्योः-लोटि बा. पंचने । हन्यन्ताम् । नियन्ताम् । यातुधान्यः । म० ११ पीडाप्रदाः शत्रुसेनाः । तृहयन्ताम् । तृह हिंसायाम-फर्मणि लोट् । हिंस्यन्ताम् । सराय्यः । रा दाने-धम् युक् प्रागमः, ङीप । अदानशीलाः प्रजाः ॥ - भि-वतन । अकर्तरि च कारके संसायाम । पा० ३।३। १६ । इति अभि+वृतु धर्तने भवने-धम् छान्दसो दीर्घः । अभिवतते अभिभवति शभून.