पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सू० २। प्रथमं काण्डम् (१४१) (शभि ) सर्वथा (ववृधे ) बढ़ा था । (तेन ) उसी से , (ब्रह्मणस्पते ) हे वेद या नामा [वेदवेत्ता] के रक्षक परमेश्वर! (अस्मान् ) हमलोगों को (राष्ट्राय) राज्य भोगने के लिये ( अभि ) सब ओर ले (वर्धय ) तू बढ़ा ॥१॥ भावार्य-जिस प्रकार हम से पहिले मनुष्य उत्तम सामर्थ्य और धन को पाकर महा प्रतापी हुये हैं, वैसे ही उस सर्व शक्तिमान् जगदीश्वर के अनन्त सामर्थ्य और उपकार का विचार करके हम लोग पूर्ण पुरुषार्थ के साथ (मणि) विशाधन और सुवर्ण आदि धन की प्राप्ति से सर्वदा उन्नति करके राज्य का पालन फरें ॥३॥ मन्त्र ?-३, ६ ऋग्वेद मंडल १० सूत १७४ म०१-३ और ५ कुछ भेव से है । जैसे ( मणिना) के स्थान में [ हविषा ] पद है , इत्यादि ॥ अभिवृत्य सपत्नानभि या नो अरातयः । अभि एतन्यन्तै तिष्ठाभि यो नौ दुरस्यति ॥ २॥ अभिवृत्यं । सु-पत्नन् । अभि । याः। न । अरातयः । अभि । पुतन्यन्तम् । तिष्ठ । अभि । यः न । दुरस्यति ॥ २ ॥ ___ भापार्य-प्रमाणने ? (सपत्नान् ) [ हमारे] प्रतिपक्षियों को, और (2) जो (नः) हमारी (अरातयः) कर न देने हारी प्रजायें हैं , म अभिवनः । अभिभवनशीलन , जयशोलेन । मणिना । सर्वधातुभ्य इन् । ३०४२ मण फुजे-इन् । रत्नेन , प्रशंसनीयसामथ्येन धनेन, वा राज- चिनीन । इन्द्रः।१।२३। परमैश्चर्यवान पुरुषो जीवः। अभि-ववृधे । पृथु वृद्धी-लिट तुजादीनां दीर्थोऽभ्यासस्य । पा०६।१।७। इति दीर्घः । अभितः सनः प्रवृद्धी बभूव । तेन । मणिना बिह्मणः+पते । १।।४ १।१।१ पछ्याः पतिपुत्र०पा 1३1 ५.३ ॥ इति विसर्जनीयस्य सत्वम् । दे बामणा घेदस्य विप्रस्य वा पालक परमेश्वर !! राष्ट्राय । सर्वधातुभ्यः प्टन । उ० ४ । १५६ । इनि राज दीप्तो ऐश्वर्ये च दन् । राजति ऐश्चर्यकर्मा- निघ० २।२१। श्चभ्रम्नजमुज०। पा०।२३६॥ इति पः। राज्यवर्धनाय वर्धय । वृधु वृद्धी-णिच् लोट । समर्धय , समृद्धान् कुरु॥