पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४२) 'अथर्ववेदभाष्ये मू०२८। [उनको ] (अभि) सर्वथा ( अभिवृत्य ) जीतकर (प्रतन्यन्तम्) सेना चढ़ा कर लाने वाले शत्रु को [ और उस पुरुष को ] ( यः) जो (न:) हम से (दुरस्यति ) दुपट पाचरण करे , (अभि)सर्वथा (अभि तिष्ठतु दवा ले ॥२॥ भावार्थ-राजा परमेश्वर पर श्रद्धा कर के अपने स्वदेशी और विदेशी दोनों प्रकार के शत्रुओं को यथा योग्य दंड देकर वश में रक्ने ॥२॥ टिप्पणी-(अरातयः) शब्द का अर्थ ऋ० १०॥ १७४ । २। में सायणा- चार्य ने भी प्रदानशील प्रजा किया है । अभि त्वो दे॒वः सविताभि सेामो अवीवृधत् । अभि त्वा विश्वा भूतान्यजीवर्ता याथाससि॥३॥ अभि । त्वा । दे वः । सविता । अभि । सोमः । अवीवधत् । अभि । त्वा।विश्वा भूतानि। अभि-वर्तः । यथो । असि ॥३॥ भापार्य-हे परमेश्वर ! ] (देवः) प्रकाशमय (सविता ) लोकों के चलाने हारे, सूर्य और (सोमः) अमृत देने वाले, चन्द्रमा ने (त्या) तेरी २ अभि-वृत्य । अभि + वृतु ल्यप् । अभिभूय , पराजित्य । स- पत्नान् । १।६।१ प्रतियोगिनःस्वदेशिनःशत्रून् । अभि । अभितः । सर्वथा। याः । ताः याः । भरातयः । १ । २१२१ प्रदानशीलाः प्रजाः । इति साय. णोऽपि ऋ० १०॥ १७४।२। अभि+तिष्ठ। मभिभव,पराजय,त्वं ग्रह्मणस्पते । पृतन्यन्तम् । १ ॥ ३१ ॥२सुप श्रात्मनः क्यच । पा०३।१।। इति पृतना पयत्-शत् । पृतना: सेना आत्मानमिच्छन्तं युयुत्सुम् । यः= तम् यःनिः । अस्मान् । दुरस्यति । दुरस्यु विणस्युर्वृपण्यति रिपण्यति । पा०७।४।३६ ॥ इति क्यचि दुष्ट शब्दस्य दुरस् भावो निपात्यते । दुष्टीयति दुष्टम् । अनिष्ट कर्तुमिच्छति ॥ - - ३-अभि । अमितः सर्वतः । त्वा । स्वाम् ब्रह्मणस्पतिम् । देवः । प्रकाशमयः । सविता । १ । १८१२ । सूर्यः । सोमः । १।६।२। सवति नमः