पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४४) अथर्ववेदभाये। सू० २८ । राज्य की वृद्धि के लिये और (सपने भ्यः ) वैरियों को ( पराभुर्व) दवाने के लिये ( वध्यताम् ) यांधा जावे ॥ ४ ॥ भावार्य-राज्य लक्ष्मी का प्रभाव जताने के लिये राजा मणि रत आदि को धारण करके अपना सामर्थ्य बढ़ावे और राज सभा में राज सिंहासन पर विराजे कि जिससे शत्रु दल भयभीत होकर आमाकारी बने रहे और राज्य में ऐश्वर्य की सदा वृद्धि होवे ॥ ४ ॥ उद्सौ सूर्यो अगादुदिदं मामकं बचः । यथाहं शत्रुहोऽसान्यसपत्नः संपत्हा ॥ ५ ॥ उत् । असौ । सूर्यः । भूगात् । उत्। दुदम् । भामुकम् । वचः। यथा । अहम् । शुत्रु-हः । प्रानि । असपत्नः । स्पन-हा ॥५॥ भाषार्थ-(असो) वह (सूर्यः) लोकों का चलाने हारा सूर्य (उत् अगात्) उदय हुआ है और (इदम् ) यह (मामकम् ) मेरा (बचः) बचन ( उत्उत् अगात्) उदय हुआ है (यथा) जिस से कि (अहम ) मैं (शत्रुहः ) शत्रुओं का - म० ११ रतम् । प्रशस्तं समर्थ्यम् । राष्ट्राय ।म०१ राज्यवर्धनाय । मह्यम्। मदर्थम् । बध्यताम् । पन्ध बन्धने, कर्मणि लोट् । धार्यताम् । लपत्नेभ्यः । शत्रुभ्यः । पराभुवे । परा+भू-भावे किए । पराभवनाय ॥ ५-उत्+गात् । १ । २८ ! १। उदितवान् । सूर्यः । १।३।५। लोकानां प्रेरकः। आदित्यः, राज्यलक्ष्मीरूपः । उत् = उत् अगात् । ददम् । वक्ष्यमाणं बचनम् । मामकम् । तस्येदम् । पा० ४।३। १२० । इति अस्मद् अण् । तवकममकावेकवचने । पा०४।३।३ । इति ममकादेशः । मदीयम् । वचः । बच कथने-असुन्। वाक्यम् वचनम् । यथा । येन कारणेन । अहम् । राजा । शत्रु-हः । अशिपि हनः । पा० ३।२। ४६ । इति शत्रु+हन हिंसागत्योः-डप्रत्ययः । शत्रूणां हन्ता । असानि । अस सत्तायां-लोट । अहं