पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०२८। - प्रथम काण्डम् । मारने वाला, और (सपनहा) रिपु दल का नाश करने वाला होकर (अल- पतः) शत्रु रहित (असानि ) रहूं ॥ ५ ॥ भावार्थ-राजा राज सिंहासन पर विराज कर राजघोपणा करे कि जिस प्रकार पृधित्री पर सूर्य प्रकाशित है उसी प्रकार से यह राज घोषणा ढिंढोरा] प्रकाशित की जाती है कि राज्य में कोई उपद्रव न मचावे, और न अराजकता फैलाये ॥ ५ ॥ इस मन्त्र का पूर्वार्ध ऋ० १० । १५६ । १ । का पूर्वार्ध है वहां (वचः) के स्थान में (भगः) हैं। सुपत्नक्षयंणो वृपाभिराष्ट्रो विषासहिः। यथाहमे पां वीराणा विराजोनि जनस्य च ॥६॥ स्पत्नु-क्षयणः । वृषो । अभि-राष्ट्रीय । वि-ससहिः । यथो अहम् । पास।वीराणाम् । वि-राजानि । जनस्याचु॥६॥ भाषार्थ--(यथा) जिस से कि ( सपत्नक्षयणः ) शत्रुओं का नाश करने पाला (कृष्ण) पेश्यर्य वाला (विपासहिः) सदा विजय वाला (अहम् ) मैं (अभिराष्ट्रः ) राज्य पाकर ( एपाम् ) इन (वीराणाम् ) वीर पुरुषों का (च) और ( जनस्य ) लोकों का (विराजानि ) राजा रहूं ॥६॥ - - - भधानि । असपनः । म० २१ शत्रु रहितः । सपनहा । किपच । पा० ३१.२ ॥ ७६ । इति सपन + हन-किप् । रिपुहन्ता । ६-सपल-क्षयणः । म०४ । शत्रुनाशकः । वृपा । १ । १२ । १ । वृषु पेश्ये-कनिन् । ऐश्वर्यवान् । सुखवर्षकः । इन्द्रः । महावली । अभि-राष्टः । म०१ । अभिगतराज्यः। प्राप्तराज्यः । वि पासहिः। सहिबहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यो। या० पा० ३।२।१७१ । इति यह अभिभवे-कि। अतालोपयलापौ । विविध पुनः पुनः परेपां सोढा , अभिभविता। एषाम् । उपस्थितानाम् । वीराणाम् । वीर विक्रान्ती-पचायच् । विक्रान्तानां , शूरा. माम् , भटानाम् । वि-राजानि । राजति ईष्टे निध० २१ २१ । ईश्वरः 19