पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २४६ ) अथर्ववेदभाष्ये । सू०३० । । भावार्थ-राजा सिंहासन पर विराज कर राजघोषणा करते हुये शूरवीर योद्धाओं और विद्वान जनों का सत्कार और मान करके शासन करे ॥६॥ सूक्तइ ३० ॥ १---४ ॥ विश्वेदेवा देवताः । त्रिष्टुप् छन्दः ।। राजसूययज्ञोपदेशा-राज तिलक यश के उपदेश ॥ विश्वे देवा वसंवो रक्षते ममुतादित्या जागृत यूध- मुस्मिन् । मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत् पौरुषेयो वधो यः ॥१॥ विश्व । देवाः । वसवः । रक्षत । इमम् । उत । भ्रादित्याः । जागृत । यूयम् । अस्मिन् । मा। इमम् । स-नाभिः । उत । वा । अन्य-नाभिः । मा। इमम् । प्र । झापत् । पौरुषेयः । बुधः । यः ॥१॥ भाषार्थ-(वसवः ) हे श्रेष्ठ (विश्वे ) सय (देवाः ) प्रकाशमान महा. त्माओ! ( इमम् ) इस पुरुष की ( रक्षत ) रक्षा करो, ( उत) और (श्रादित्याः) हे सूर्य समान तेज वाले विद्वानो ! (यूयम् ) तुम (अस्मिन् ) इस राजा के विषय में (जागृत) जागते रहो। (सनाभिः) अपने चन्धु का , ( उत वा.) शासिता भवानि । जनस्य । जनी प्रादुर्भावे-अच् । अधीगर्थदयेषां कर्मणि । पा०२।३ । ५२ । इति षष्ठी । लोकस्य, प्राणिजातस्य ॥ १-देवाः।१।७।१ । विजयिनः पुरुषाः । वसवः ॥१।६।१ । तिवा. सयितारः । प्रशस्ताः श्रेष्ठाः। रक्षत । पालयत । इमम् । माम् राजानम् । आदित्याः । १।३१विद्यादिशुभगुणना रसस्य आदातारो ग्रहीतार। अथवा आदित्यवत् तेजस्विनः महाविद्वांसः। जागृत । जागृ निन्द्राक्षये- लोट । प्रबुद्धा रक्षार्थम् अवहिताः संनद्धा भवत । मा । निषेधे । सानाभिः।