पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्रा: सू० ३० । प्रथमं काण्डम् (१७) अथवा (अन्यनाभिः) अवन्धु का, अथवा (पौरुषेयः) किसी और पुरुष का किया हुआ, (यः) जो (वधः) वध का यत्न है [वह ] (इमम् ) इस (इमम् ) इस पुरुष को (मा मा) कभी न (प्रापत् ) पहुंच सके ॥१॥ भावार्थ-राजा अपने सुपरीक्षित न्याय , मन्त्री और युद्ध मन्त्री! आदि कर्मचारी शूरवीरों को राज्य की रक्षा के लिये सदा चेतन्य करता रहे कि कोई सजाती वा स्वदेशी वा विदेशी पुरुष प्रजा में अराजकता न फैलाचे ॥३॥ ये वो देवाः पितरोये च पुत्राः सचेतसो मे शृणुते द- मुक्तम् । सर्वेभ्यो वः परि ददाम्ये तं स्वरत्यैनं जरसे वहाथ ॥२॥ ये । वः । देवाः । पितरः । ये । च । पुत्राः। स-चेतसः। में । शृणु । इदम् । उक्तम् । सर्वेभ्यः । वः । परि । दामि । एतम् । स्वस्ति । एनम् । जुरसे । वहाय ॥२॥ __ भापार्थ-(देवाः ) हे विजयी देवताओ और (ये )जो (वः) तुम्हारे (पितरः ) पितृगण (च) और (ये) जो (पुत्राः) पुत्रगण हैं, वह तुम सब (सचेतसः ) सावधान हो कर (मे ) मेरे (इदम् ) इस ( उक्तम् ) वचन को. महो भश्च । उ०४ । १२६ । इति णह बनने कर्मणि इञ् समानस्य सः। समा- नेन स्वकीयेन संबद्धः। स्वजातिकृती बधः। अन्य-नाभिः । अन्येन संबद्धः । शातिकृतो वधः प्र+भापत् । प्राप्ट व्याप्ती-लुङि । प्रामोतु । पौरुषेयः । सर्वपुरुषाभ्यां णढो। पा० ५.११ । १० । इत्यत्र । पुरुपाद् वधविकारसमूह- तेनकृतेषु । चार्तिकम् । इति पुरुप-ढञ् । पुरुषकृतः । वधः । १।२०। २। हननम् । हिंसनप्रयोगः॥ २-पितरः । १।२।१ । पालकाः, उत्पादकाः । पुत्राः । १ । ११ ॥ ५॥ आत्मजा । स-चेतसः । समान +चिती माने-श्रसुन् । समानस्य छन्दसि०। पा० ६ १३ १४ । इति सभावः । समानचित्ताः , एकमनस्काः । शृणुत । श्रु,