पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४८) अथर्ववेदभाष्ये (तृणुत ) सुनो । (सर्पेभ्यः वः) तुम सब को मैं (एतम् ) से [अपने को] (परि ददामि ) सौंपता हूं (एनम् ) इस पुरुष के लिये । मेरे लिये ] (स्वस्ति) कल्याण और मङ्गल (जरसे) स्तुति के अर्थ (बहाथ ) तुम पहुंचानो ॥२॥ भावार्थ-जो बुद्धिमान् मनुष्य शास्त्रवित् विजयशील वृद्ध, युवा और ग्रह्मचारियों की सेवा में आत्म समर्पण करता है वह पुरुप उन महात्माओं के सत्संग, उपदेश और सत्कर्मों से लाभ उठाकर संसार में अपनी स्तुति फैलाता है ॥२॥ टिप्पणी-(जरसे ) शब्द का अर्थ "स्तुति के लिये " निघंटु ३ । १४ । निरु० १० । । और सायणभाप्य ऋग्वेद १।२।२। के प्रमाण से किया है। यहां पर सायणभाष्य में "जराय, जराप्राप्तियर्यन्तम् । चुढ़ापे के लिये, बुढ़ापे के आने तक जो अर्थ है वह असंगत है , वेद में जीवन को स्वस्थ और स्तुति- योग्य रखने का उपदेश है । देखो-अथर्ववेद, का० ६ सू० १२० म०३॥ यत्रो सुहादः सुकृतो मदन्ति विहाय रोग तुन्व १: स्वाया। अश्लोणा अङ्गै रहता:स्वर्गतत्रं पश्येम पितरौ च पुत्रान्।। — जहां पर पुण्यात्मा मित्र अपने शरीर का रोग छोड़ कर प्रानन्द भोगते हैं, श्रवणे-लोट् । आकर्णयत । इदम् । वक्ष्यमाणम् । उक्तम् । वच कथने-क्त। पचिखपियजादी० । पा०६११ । १५ । इति संप्रसारणम् । वचनम् । वः । युप्मभ्यम् । परिददामि । रक्षणार्थं दानं परिदानं समर्पणम् । रक्षितुं प्रय- च्छामि , समर्पयामि । एतम् । आत्मानम् । स्वस्ति । सावसेः । उ० ४। ११ । सु+अस सत्तायां-ति । आशीर्वादम् , क्षेमम् । एनम् । माम् प्रति । जरसे। जरतेस्तौतीत्यर्चतिकर्माणी- निध० ३। १४ । जरा स्तुतिर्जरते- स्तुतिकर्मणः। निरु०१० । । यथा । वाच उयथे मिर्जरन्ते त्वामच्छा जरितारः। ऋ० १ । २।२। जरन्तेस्तुवन्ति, जरितार:-स्तोतारः, इति सायणस्तद्भाष्ये। ज़ स्तुतौ , नैरुक्तधातुः । यद्वा । गृ शब्दे =स्तुती असुन् , गकारस्य जकारः । स्तुत्यर्थम् । प्रशंसाप्नाप्त्यर्थम्। वहाय । वह प्रापणे-लेट् । द्विकर्मकः । यूयं प्रापयत॥