पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० ३० । प्रय काण्डम् (१४र्ट) वहाँ पर स्वर्ग में बिना लंगड़े हुये और अंगों से बिना टेढ़े हुये हम माता पिता और पुत्रों को देखते रहें। और देखो यजुचेंद २५ ॥ २१ ॥ तथा ऋग्वेद १ १६ ।। भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवा संस्तनूभिव्यशेमहि देवहितं यदायुः॥ हे विद्वान् जनो! कानों से हम शुभ सुनते रहें , हे पूज्य महात्माओ ! आंखों से हम शुभ देखते रहें। पढ़ अहो और शरीरों से स्तुति करते हुये हम लोग वह जीवन पावं जो विद्वानों का हितकारक है॥ . . ये देवा दिवि छ ये पथिव्यां थे अन्तरिक्ष ओष- धीषु पशुष्वस्वरन्तः । ले कृणुत जरसुमायुररमै शतमन्यान् परि वृणक्तु मृत्यून् ॥ ३ ॥ ये । देवाः । दिपि । स्थ । ये । पृथिव्याम् । ये । अन्तरिक्षे। प्रोषधीषु । पशुपु' । अप्-सु । अन्तः । ते। कृणुत । जरसस् आयु': । स्मै । शुतम्। अन्यान्। परि । वृणक्तु । मृत्यून्॥३॥ भापार्य-(देवाः ) हे विद्वान महात्मानो ! (ये) जो तुम (दिवि) सूर्य लोक में, (ये) जो (पृथिव्याम् ) पृथियों में, (ये ) जो (अन्तरिक्ष ) आकाश वा मध्यलोक में, (ओपधिपु) ओपधियों में, (पशुपु) सव जीवों में और (अपतु) व्यापक सूक्ष्म तन्मात्राओं या जल में (अन्तः ) भीतर (स्थ ) वर्तमान हो । (ते) घ तुम (अस्मै ) इस पुरुष के लिये (अरसम् ) कीर्तियुक्त ३-देवाः। है दिव्य गुणाः। दिव्यगुणयुक्ता विद्वांसः । दिवि । दिबु क्रीड़ा- विजिगीपाकान्तिगत्यादिपु-फिए । प्रकाशे सूर्यसमानलोफे । स्थ। अस भुवि लट् । भवथ, वर्तध्ये । पृथिव्याम् । १।२।१ । विस्तृतायां प्रख्यातायां वा भूमौ । अन्तरिक्ष अन्तः सूर्य पृथिव्योमध्ये ईक्ष्यते । अन्तर् +ईक्ष दर्शने-कर्मणि