पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू॥ ३०॥ प्रथमं काण्डम् । (.१५९) य ईशै पशुपत्तिः पशूनां चतुष्पदामुत यो द्विपदाम्। जो पशुपति चौपाये और दोपाये पशुश्री [अर्थात् जीवों] का राजा है। (अप्सु) व्यापक सूक्ष्म तन्मात्राओं में। देखो श्रीमदयानन्द भाष्य, यजुर्वेद ३७ । २५ और २६ ॥ येपी प्रयाजा उत वानुयाजा हुत्तभागा अहतादश्च देवाः । येपी वः पर्छ प्रदिशो विभक्तास्तान को अस्मै संसदः कृणेमि ॥४॥ येपाम् । म-याजाः । उत । वा । अनु-याजाः । हुत-भागाः । ऋतु-अदः। च । देवाः । येषाम् । वः । पञ्च । प्र-दिशः। वि. भक्ताः । तान् । वः। भूस्मै । मुत्र-सदः । कृणोमि ॥ ४ ॥ __भापार्थ-(येपाम् ) जिन {तुम्हारे] (प्रयाजाः) उत्तम पूजनीय कर्म (उत वा ) और (अनुयाजाः) अनुकूल पूजनीय कर्म, और (दुतभागाः) देने लेने के विभाग (च) और (बहुतादः) यश वा दान से बचे पदार्थों के आहार (देवाः ) विक्षय करने हारे [वा प्रकाश वाले हैं। और (येषाम् वः) जिन तुम्हारे (पञ्च) विस्तीर्ण [वा पांच (प्रदिशः )उत्तम दान क्रियायें [चा प्रधान दिशायें] (विभक्ताः ) अनेक प्रकार घटी हुयी हैं (तान पा) उन तुम को (अस्मै ) इस [पुरुष ] के हित के लिये [ अपने लिये ] (सत्रसदः) सभासद् (कृणोमि) बनाता ॥४॥ ४-प्र-याजा। अकर्तरिच कारके संशायाम् । पा०३।३।१६। इति प्र+ पज देवपूजासहतिकरणदानेपु - धम् । प्रयाजानुयाजो यशाङ्गे । पा०७।३ । १२ । इति पुत्वप्रतिषेधो निपात्यते । प्रकृटपूजनीयकमाणि। वा । समुच्चये, पाद- पूरणे चा अनु-याजा अनु + यज-धम् पूर्ववत्-अनुकूलानि पूजनीयकर्माणि। हुतभागाः। दानादा नद्नेषु-काभज भागसेचयोः-भावे घम् ।हुतस्य, दत्तस्य., दानस्य गृहीतस्य या विभागाः । अहुत-प्रदः। संपदादिभ्यः क्विए वात्ति- कम् , पा०३ ॥ ३॥ ६४ । अहुत +अद भक्षणे-भावे विवप् । अदानस्य दानशेषस्य - -