पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . सू० ३१ । प्रथमं काण्डम् ॥ (१५३ ) - आशानाम् । भाशा-पालेभ्यः । चतुः-भ्य । मृमृतेभ्यः । इदम् । भूतस्य । अधि-अक्षेभ्यः। विधेम । हविषा । वयम् ॥१॥ __ भाषार्थ-(इदम् ) इस समय (वयम् ) हम (आशानाम् ) सब दिशा- ओं के मध्य (पाशापालेभ्यः ) आशाओं के पालने हारे, (चतुर्यः) प्रार्थना के योग्य [अथवा, चार धर्म अर्थ काम और मोक्ष ] (अमृतेभ्यः) अमर रूप वाले, (भूनस्य ) संसार के (अध्यक्षेभ्यः ) प्रधानों की ( हविपा) भक्ति से (विधेम) सेवा करें ॥१॥ भावार्थ-सब मनुष्यों को उत्तम गुण वाले पुरुषों अथवा चतुर्वर्ग, धर्म, अर्थ, काम ईश्वर में प्रेम] और मोक्ष की,प्राप्ति के लिये सदा पूर्ण पुरुषार्थ करना चाहिये । इन के ही पाने से मनुष्य की सय प्राशाय वा कामनायें पूर्ण होती है। य आशानामाशापालाश्चत्वार स्थन देवाः । ने नो नित्याः पाशेभ्यो मुञ्चताह सोअंहसः ॥२॥ १-आशानाम् । भाइ + प्रशू व्याती-पचायच् , टाप । दिशानां मध्ये । आशा-पालेभ्यः । कर्मण्यम् । पा० ३।२।१ । इति आशा + पल वा पाल, रक्षण-राग । दिशानाम् आकांक्षानां वा पालकेभ्यः । लोकपालभ्यः । चतः- भ्यः । चनेम्ग्न् । उ० ५। ५८ । इति चत याचने-उरन् । याचनीयेभ्यः,कमनी- येभ्यः । अथवा चतुःसंख्याकेभ्यः, धर्मार्थकाममोक्षेभ्यः । अमृतेभ्यः । मृतं मरणम् । मरणरहिनेभ्यः, अमरेभ्यः, महायशखिभ्यः । इदम् । इदानीम् । भतस्य । लोकस्य । अधि-अक्षेभ्यः । अध्यक्षणाति समन्ताद् व्य प्रोति । अधि + अन ध्यानी मंहती-अच् । व्यापकेभ्यः । अधिपतिभ्यः । विधेम । ।१ १२१२। परिचरंम (विधेम) इत्यस्य प्रयोगे बहुधा कर्मणि चतुर्थी दृश्यते, यथा कस्मे देवाय हविषा विधेम । य० १३ । ४। हविषा ।१।१२।२ । आत्मदानेन, भक्त्या ॥ S 20