पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्ववेदभाष्ये । सू० ३१ ॥ ये। आशानाम् । आशा-पालाः । चत्वारः । स्थन । देवाः। ते। नः।निः-'त्या। पाशैभ्यः । मुञ्चत। अंहंसः-अंहसः ॥२॥ भाषार्य-(देवाः ) है प्रकाशमय देवताओ ! (ये) जो तुम ( अाशा- नाम् ) सब दिशाओं के मश्य (चत्वारः) प्रार्थना के योग्य [अथवा चार] (भाशापानाः) आशाओं के रक्षक (स्थन ) वर्तमान हो, (ते) घे तुम (नः) हमें (नित्याः ) अलक्ष्मीवा महामारी के (पाशेभ्यः) फंदो से और (अंहसो- अंहसः) प्रत्येक पाप से (मुश्चत )छड़ाओ ॥२॥ भावार्थ--मनुष्यों को प्रयत्न पूर्वक सय उत्तम पदार्थों [अथया चारों पदार्थ , धर्म , अर्थ, काम और मोक्ष ] को प्राप्त कर के सब केशों का नाश करना चाहिये ॥ २॥ अत्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घतेने जुहोमि । य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत् ॥ ३ ॥ -- - - २-माशानाम् । म० १ । दिशानां मध्ये । पाशा-पालाः। म०१॥ आकांक्षानाम् पालकाः , लोकपालाः । चत्वारः । म०१ । याचनीयाः प्रार्थ- नीयाः । चतुःसंख्यका धर्मार्थकाममोक्षा वा । स्थन । तपतनपनयनाश्च । पा०७।१।४५ । इति अस भुवि लोटि मध्यमपुरुषबहुवचने थनादेशः । यूयं स्त भवत । देवाः । हे दिव्यगुणाः पुरुषाः। निःऋत्याः । निः+ऋ हिंसने तिन् । नितराम् ऋतिघृणा अशुभंवा यस्याः सा निऋतिः, तस्याः। अलदम्याः । उपद्रयस्य । पाशेभ्यः । पश वाधे, ग्रन्थे-घम् । बन्धनेभ्यः । मुञ्चत । मुन्स मोक्षमोचयत । अंहसः-अंहसः । अमेहुँ क् च । उ०४ । २१३ । इति श्रम रोगे, पीड़ने- असुन , हुक् आगमः । नित्यवीप्सयोः, पा०८ ॥ १।४। इति द्विर्व- चनम् । सर्वस्माद् दुःखात् , पापात् ॥